पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ मे १] गंमुण्डलम् २१०७ कोशम्। सदझसातमम् गोसदस्य मृयुदत्तस्य अतिशमेन सम्भक्तारम् । 'वृयुसम्बया बुद्ध्या भया भरद्वाजस्य स्तुतिः उच्यते न स्वातन्त्रयेणंति देवताकत्वस्याविरोधः । बृहद्देवताकारस्तु पृथग्रेवास्य पादश्य भरद्वाजं देवतां मन्यते । एवं चाइ- 'पितरं स्तौति संयुद्ध वचस्यान्ते 'देवयम्' ( दे ५६१०९ ) इति । ऐतिहासिका मध्येवमेयाहुः -- 'अग च पादेन मरद्वाजम्' इति ॥ ३२ ॥ वेङ्कट० तत् सुष्ट्वाभिमुण्येन पदन्ति अस्माकम् विश्वे क्षरण्यगाः' रादा कारवः । किमित्याह— यु सहस्रस्य दातारम् माशम् सहस्रस्य दावार मिति ॥ ३३ ॥ 1 इति चतुर्याष्टके सहमाध्याये पविंशो वर्गः ॥ [४६ ] स्पर ऋषिः । हन्दी देवता मगायः छत्तुः (विषमा गृहत्यः समाः सतोगृहस्यः )र त्वामिद्धि हवा॑महे स॒ता वाज॑स्य का॒रवः॑ः । त्वा॑ वृषेषि॑न्द्र॒ सत्प॑ति॒ नर॒स्त्वा॑ काण्डस्वये॑तः ॥१॥ स्वाम् । इत् । हि 1 इवा॑महे । स॒ता 1 वाज॑स्य । का॒रवः॑ः ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् | नरैः । त्वाम् | काष्ठसु । अव॑तः ॥ १ ॥ । । स्कन्द॰ 'अत ऊर्ध्वमनादिष्टम्' इरमादेशाद् ऐन्द्रम् एतत् सूकम् | त्वाम् त्वा इत् हि पदपूरणः ॥ हवामदे आह्वयामि । साता | सातिलोमः | निमित्ते चात्र सप्तमी प्रयोजनस्य च निमित- स्वम् । काभ्रे निमित्ते लाभार्थमित्यर्थः । याजस्य अवस्य कारवः स्तोतारो घमम् । किच लाम् इति द्वितीयायतिरत्रानुपम्मः । मायन्ति । नेषु 'यस्य च भाषेन' (पा २,३,३७ ) इत्येवम् एषा सप्तमी। तच्छ्रुतेश्च क्षणभूतयोग्यक्रियाध्याहारः1 शत्रुषु इन्तव्येषु | है इन्द्र ! सत्पति सतां पालमितारम् नरः मनुष्याः सम्येऽपि किए त्वाम् अत्रापि द्वितीयाध्रुवे- ईयतिरनुपक्तव्यः । श्राद्धयन्ति के प्रस्तुता नरः । काष्ठास आपोऽश्न काष्ठा उच्मन्ते वृष्टिक्षणाः, तासु निमित्तभूतासु, रादुर्थमित्यर्थः । गर्वतः अगत्यर्थस्य नित्ययान्तस्य 'अर्वणस्त्रसावनमः' ( पा ६,४,१२७ ) इति ए-आदेशदं रूपम् | गन्तुर्मेधस्य स्वभूवासु अथवा अवैत्यश्वमाम, सामर्थ्याचानान्तर्निहितमस्वयं अपमाबहुबचनान्ते च द्रष्टव्यम् । काष्ठास्वित्यपि सेनाः समाम- भूगयो था काठा उच्यन्ते । सप्तमीध्रुवेश्च स्थिता इति वाक्यशेषः अश्ववन्तोऽपि मनुष्याः सेनासु समामभूमिपु धा स्थिता मात्मनो जयायें त्वाम् आह्वयन्तीत्यर्थः ॥ १ ॥ चेकूट० लामू एष हि हवामहे श्रमस्य लाभार्थम् कर्तारः सोमान यम्लामू उपद्रवेषु इन्दा सतातिम् मनुष्या हवन्ते, वाम एवं अश्वस्य काष्ठासु सङ्ग्रामेषु ॥ १ ॥ स त्वं न॑थित्र वज्रस्त घृ॒ष्णुया म॒हः स्त॑वा॒नो अ॑द्भिवः । गाम र॒ध्यमिन्द्र॒ सं कर स॒त्रा वाजं न ज॒ग्युपे॑ ॥ २ ॥ २. अरण्यानागः ल भरण्यागः रूपं. १३. संमका बुद्ध्वा च सूको. ४. मतिमूको. ५ तार सूको. ६. नास्तिक छपं. ३.३० नास्ति को