पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६, ८ ] 249 पर्छ मण्डलम् चेङ्कट० यत्, इन्द्र| मनुष्यजातीयालु प्रजासु ओजः धनम् च भवति, यद वा पन' क्षितीनाम् युग्नम् वनं भवति, छत् सर्वम् अक्षम्यम् आ भर महान्ति विश्वानि च महानि ॥ ७ ॥ यद् वा॑ गृ॒क्ष म॑घवन् इ॒ह्यावा जने॒ यत् पूरौ फच्च॒ वृष्ण्य॑म् । अ॒स्मभ्यं॒ तद् रिरीहि॒ सं नृ॒षाहो॒ऽमित्रा॑न्॒ पृत्सु सुर्वणें ॥८॥ यत् । वा। तृक्षौ। म॒ध॒ऽव॒न् । हुह्यो । आ । जने॑ । यत् । पुरौ । कत् । च॒ | वृष्ण्य॑म् । अ॒स्मभ्य॑म् । तत् । पि॒रोहि॒ । सम् । नृ॒ऽसमे॑ । अ॒मित्रा॑न् । पत्ऽषु | तुर्वर्णे ॥ ८ ॥ स्कन्द० अयमपि वा वान्दचार्य एवं यत, च वृक्षौ सुनानि राजनि हे मघवन् | धनवन् ! दुनिराजन आ भन्नावि पूर्वेददेव योग्यक्रियाप्पाहारः | माहिवम् म केवलयोस्तृक्षुद्रुवोरैथ। किं सर्दि | जने जननाम्नि च राजनि। अथवा सकृयष्यन्दथुतेः वृद्धावा जन' इति वृक्षोरवैते विशेषणे, न राजान्तरप्रतिदेश: *। जन इति मनुष्यनाम | शत्रूणां दोग्धरि मनुध्ये वृक्षुनाम्नि राजनीति यत् पूरी यच्च पुरनाम्नि राजनि। कत्च कदिति 'किमोइत्' (पा ५,३,१२ ) सतम्या अद्भावः । सप्तमी नात्र व्यत्ययेन प्रथमायें। चशब्दोऽपि चिन्दायें। किढिद्वित्यर्थः । अथवा पुस्वान्दो मनुध्यनाम सहमी स्वार्थ एव । यच मनुष्ये कॉस्म- चिद् | यावान् मनुष्य सर्वत्र यदिश्वर्यः किं तत् | षण्यम् बलम् | अस्मभ्यम् तत् त्वम् रिरोहि सम्रा दाने। सं रिरीहि सम्यक् देहि । किमर्थम् । वृषाले शत्रुमनुष्याभिभवनाय | अमित्रान् ये वास्माकं वैरिणः चानू मृत्यु सद्‌मामेषु सुर्वणे हिंसिने किम् सं "रिरीदत्यनुप कर्तव्यः । चैरिणः सङ्ग्रामेषु कस्मद्व्यतिरिकेनापि हिंसिया हिंसयेत्यर्थः ॥ ८ ॥ येङ्कढ० यत् नृक्षुप्रभृतिषु त्रिषु राजसु यहं भवति, धनम् च, अस्मभ्यम् तत्, सेम् प्रयच्छ युद्धे अभिवान् पृतनासु हिंसितुम् ॥ ८ ॥ इन्द्र॑ वि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् । इ॒र्दिर्य॑च्छ म॒घव॑द्भयश्च॒ महो॑ च य॒वया॑ वि॒द्युमे॑भ्यः ॥ ९ ॥ इन्द्र॑॑ । त्रि॒ऽधातु॑ । शाणम् । त्रि॒िऽवरू॑यम् । स्व॒स्त॒ऽमत् । ह॒वि॑िः । य॒च्छ॒ । म॒धव॑त॒ऽभ्यः । च॒ । महा॑म् । च॒ । य॒वय॑ । दि॒यु॒म् ॥ इ॒भ्यः॒ः ॥ ९ ॥ स्कन्द० हे इन्द्र 1 विधातु धातवो रसाः । देवपितृमनुष्योपभोग्यैसिभी रसैरुपेतम् शरणम् गृहप् त्रिवस्थम् वियते व्याप्यते तद् वरूपम् । वर्षामन्तनिदायेंषु त्रिषु यानि त्रिपकाराणि "वासोप- नादीनि तैत्रिभिः अभ्युपेतम् स्वस्तिमत् विनाशरहितम् छर्दिः क्रियाशब्दोऽयम्, न गृहनाम, शरणनित्यनेन पौनरुक्त्यात् हृदिप्त्यर्थः उच्दर् दोसिदैवज्योरिति स्वया समृद्धिलक्षणया दीया दीप्तम् । यच्छ देहि । कस्मै | मध्वद्भ्यः च माम् च सोमादिहविक्षन धनन । १. [व] मुफो. २. भव उपॅ. ३.३० वेर्यो वन भूको. ४. देशन को. ५०५. रिरी, ध्यनुषः...देरि मुफो. ६. दिसा मुझे. ७.०. दौनिरिमगि मूको,