पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१६ ऋग्वेदे सभाध्ये अ॒पम् 1 स्वा॒दुः ॥ इ॒ह । मदि॑ष्ठः । आ॒स॒ | यस्ये॑ । इन्द्र॑ः । वृत्र॒ऽये॑ । म॒माद॑ । पुरूषणि॑ | यः | व्यौता | शम्ब॑रस्य । वि | नव॒तिम् | नव॑ ] च । दे॒हा॑ | हुन् ॥ २ ॥ . [ २४, अ५ व ३०. स्कन्द० अयम् सोमः स्वादुः सृटः इह लोके अस्मयशे वा मदिष्ठः अतिशयेन मदकरः भास छढर्थेऽयं हिट् । अस्ति विद्यते । यस्य तृतीयार्थे षष्ट्येपा, पष्टोनिर्देशाद् या एकदेशेनेति शेषः । मेन सोमैन अस्य वा सोमस्य एकदेशेन स्यांदाचक्षणेन इन्द्रः वृत्रहत्ये वृत्रहननाय ममाद माधवि | यः किं कृतवान् | उच्यते - पुरुणि बहूनि यः यौवा 'च्यौतम्' ( निघ २,७ ) इति मनाम सामर्थ्याच्चैहान्त्रेणीतमत्वर्थः । ध्यौलवन्ति बलवन्ति दानि । अथवा तृतीमैकवचनस्य अयम् आकार' । च्यौबेन बरेम शम्बरस्य शम्बरनाम्नोऽसुरस्य स्वभूतानि | कानि । पुराणि | कुछ तत् साकाङ्क्षवाद, 'अई पुरो मन्दसानो व्यैरम्' ( मा ४,१६,३ ) इत्यादिषु च मन्त्रेषु शम्बरहय पुरा हननदर्शनात कियन्ति पुराणि । नवतिम् नव च एकोनशतम् देशः दिइ उपचये सर्वप्रकारेण उपचये उपसिः इन्द्रः वि हुन् विवान् विनाशितवाद् || २ || बेङ्कट० अयम् अद्भुतः इह मदमितृतमा भवति येन इन्द्रः नये [ ॥ समाद | बहूनि यः बलानि शम्बरस्य वि सधान, नव नवतिम् च उपचिताश्च' पुरोः ॥ २ ॥ ! अ॒यं मे॑ वी॒ीत उदि॑पति॒ वाच॑म॒यं म॑नी॒ती॒षायु॑श॒तीम॑जगः । अ॒यं पळुवर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥ ३ ॥ अ॒यम् । मे॒ । पी॒तः। उत् । इ॒य॒ति॒ । वाच॑म् । अ॒यम् । म॒षाम् ॥ उ॒श॒तीम् । अ॒जग॒रति॑ । अयम् । पट् | उ॒र्वीः | अमिम । धरैः । न । याभ्यः । अ॒नम् | कत् । चुन | आगे ॥३॥ स्कन्द अयम् सोमः मे मम पीतः सन् उत् इयति इयतिंर्गतिकर्मा सामर्थ्याचेहान्तणतयर्थः । ऊर्ध्व गमयति । महतीं स्तुविकरणसमौ करोतीत्यर्थः । काम् | चाचम् | अयम् मनीषाम् प्रशाम उशतीम् स्तुतिकरण कामसमानाम् अजीगः । गिर्तिगिरतिकर्मा गिरतीव प्रशामपि प्रसूता करोतीत्यर्थः । थवा मनीषां स्तुतिं फलं कामयमानो निगिरतीय स्तुतिमपि 1. वाघ मूगे. . करोतीत्य । अथवा निगर्विगृह्णातिकम स्तुतिं कामयमानां गृह्णाति शृणोति पत् पलं स्तुतिः कामयते तत्साधयतीत्य अयम् मूव गद् पट्सयाकाः उवः विस्तीर्णः अभिमत निर्मितवान् धरः प्रज्ञावान् कर्मवान् वा कतमाः पुनरेताः पडू उन्मे । 'सौश्व पृथिवी चाहयि' (आधौ ६, १२, १) | कुत एतद् | साभिधेनोनिगदे ---- 'मोवरंहसः पातु ( आधौ १२,१) युपकग्य एतासां निगमदर्शनात् । कथं पुनः सोमः पयर्निर्मितवान् । हृत्स्य जगती निर्माणस्व धर्माधर्मायत्तरदात्तपोध सोगायतत्वाइ, पुटिपारम्पर्येण था| था श्रोइय पद् उन्यैः ॥ उपसे~-~स गाभ्यः भुदनम्, भूराजातम् बन्, चन देवि 'किमोऽन्' (पा ५,३,१२) इविससभ्या भद्रायः । सप्तमी पात्र अथमायें। आरे दूरे यास सर्वतस्यात् सर्वभूतवम् भन्दा म किचिदपि दूर इत्यर्थः ॥ ३ ॥