पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४७, मे ४ ] पर्ट मण्डलम् जागरपति । ० अयम् मे पीतः समुहमपति वानम् । अयम् बुद्धिम् फागयमामानाम् अयम् षड् उर्व: "दोध पृथिवी चाहन राश्चियश्च ॥ ( आपनौ ६, २२, १ ) इश्पतः अमिमीत प्रज्ञः न ग्राम्यः भूसजातम् किंचिदपि दूरे भवति ॥ ३ ॥ अ॒यं स यो च॑रि॒माणि॑ पृथि॒व्या व॒र्ष्माणि॑ दि॒वो अकृ॑णोद॒यं॑ सः । अ॒यं प॒घृ॒षु॒ ति॒सृषु॑ प्र॒वत्स॒ सोमो॑ दाधारो॒र्वन्तरि॑क्षम् ॥ ४ ॥ अ॒यम् 1 सः । यः । ब॒रि॒माण॑म् । पृथि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः 1. अ॒यम् । प॒यूष॑म् । ति॒सृप॑ । ए॒वसु॑ । सोम॑ः । द॒धार॒ । उ॒रु ॥ अ॒न्तरि॑क्षम् ॥ ४ ॥ स्कन्द० अयम् सः सोम. 1 यः किं कृतवान् | उच्यते । यः वरिमाणम् उर्जा विस्तीर्णताम् पृथिव्याः किम् । क्षणोदिति बरपरस्तात्वियापदं तस्वानुषः । वर्ष्माशम् पृढवां व दिवः धुलोकस्य यः अकृणोत् कृतवान् अयम् सः सोमः पृथिव्युत्ववृद्धत्वयोश्च धर्माधर्मकृतत्वात् तपोश्न कर्मकृतस्यात् कर्मणश्च सोमवत्वात् सोम एयैवदुद्धयं कृतवानियुच्यते । अयम् प्रसूतायाथ गोरारोप्वहस्सु मनं पयः पीयूषमुच्यते सत् पीयूषम् तिस्रपु त्रिशब्दोऽयं बहुत्वमानप्रतिपादनपरः ३ बोपु अब भगवासु । किम् । सामर्थ्यात् मसवम् । प्रसूतास्वित्यर्थः । कासु । सामर्थ्यात् गोषु | सोमः दाधार धारितवान् भारमति वा धर्माधर्मद्वारेण वृष्टिद्वारेण वा तदेवन्मन्त्रान्तरेऽप्युक्तम्- 'अयं गोषु शच्या फानमन्तः सोमो दापार ( ६,४४, २४ ) इति । उरु अन्तरिक्षम् सोमरे दाघारेति ॥ ४ ॥ 1 १११७ पेट० अयम् सः, थ: पृथिव्याः वरिमाणम्' उरुताम् अकरोत्, दिवः स वर्माणम् घनत्यम् अकरोत् । सः अयम् वयमेव प्रकृष्टासु तिरुषु सारम् अकरोत् । 'लमिमा औषधोः सोम विश्वाः' (१,९१, ३२) इत्युक्तम् ‘गोजा महिषी इत्यपरम् सोम. एप धारयति विस्तीर्णम् अन्तरिक्षम् ॥ ४ ॥ व॒यं चि॑द॒न॒दशी॑क॒मणैः शु॒क्रस॑मनामुपस॒ामक । अ॒यं॑ म॒हान् म॑ह॒त्ता स्कम्भ॑ने॒नोद् धाम॑स्तआद् घृष॒भो म॒रुत्वा॑न् ॥ ५ ॥ अ॒यम् । त्रि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णैः । शुक्रऽस॑द्मनाम् । उ॒षसः॑म् | अनके अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । चाम् । अ॒स्त॒म्ना॒त् । वृष॒भः । म॒हत्वा॑न् ॥ ५॥ . स्कन्द्र० अयम् सोमः विदत् विदेविन्दवैदूपम् । शारावान् अब्धवान् ना। लडधे पाइयं लुङ, पाणी चालकास जानाति लभते धैरपर्थ | कौरशम् | चित्रदशीकम् विचित्रदर्शनम् । किम् | सः उदकम् ॥ कस्मिन् काले । उच्यते-- शुक्रसद्मनाम् उपसाम् अनीक ‘शुकम्' (निष १,१२ ) नाम, शुक्रवणैशवाद्व॥ शुक्रम् उड़कम्, सदस सपने दासां साः शुक्रसभातः । वडाप्रमा इत्यर्थः । तासां शुक्रसद्मनाम् उपसां गर्जिटलक्षणानां माध्यमिकीनां वाचाम् भनीके। efath भूि 1. समुद्रातील रूपं. ५०५. नाहित मूको ६ धर्म ति ● नास्ति मूको ८ वरिम दि.