पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२० ऋग्वेद सभाष्ये [ अ ४, डा ७, व ३१. वाहूपस्थानेन पात्र राहत इन्द्रस्यैवोपरानं लक्ष्यते । कोशी वाहू | शरणाशु हिंसायाम् । शत्रूणां इन्वारी दारण्यौ वा बृहत्ता महान्ती परिमागतः । ऋष्यावित्यनेन प्रभावमहत्व- मुच्यते 1 बृहन्तावित्यनेन परिमाणमद्दत्वम् । एवम् जनयोरपौनरक्त्यम् ॥ ८ ॥ घेङ्कट० उम् विस्तीर्णम् स्थानम् अनु नय क्षरमान् जानन्' भ्युदययुक्तम् विनाशरहिवम् थोतमा- भम् । अभयम् च प्रापय दर्शनीयौ सव इन्द्र | स्थविरस्य बाहू ययम् उप स्थैयाम समाश्रिता भूत्वा हिंसको महान्तौ ॥ ८ ॥ चरिष्ठे न इन्द्र वन्धुरै था वहि॑िष्ठयोः शताच॒न्नश्व॑यो॒रा । इ॒प॒मामा न॑स्तारीन्मघव॒न् रार्यो अ॒र्यः ॥ ९ ॥ चरि॑ष्ठे । नः॒ । इ॒न्द्र॒ । य॒न्धुरे॑ । धा॒ः। बहि॑ष्ठयोः । श॒त॒ऽव॒न् । अर्धयोः । आ । दुप॑म् । आ । व॒क्षि॒ 1 इ॒पाम्। वर्षिष्ठाम् | मा | नः | तारीत् | ग॒ध॒ऽव॒न् । राय॑ः । अ॒र्यः ॥९॥ ● स्कन्द० वरिष्ठ उरुतमे विस्तीर्णतने न. अस्मान् है इन्द्र बन्धुरे रथस्योद्वन्धुर उच्यते तत्र धाः 'अश्वयोरा' इत्यस्यार्धचरूप आकारस्य अनेनाख्यातेन सह सम्बन्धः। आधा भाहि स्थापय स्वर्गम् इन्द्रलोके वा नेतुं विस्तीर्णतमे स्वरथस्योन्दी मरणोत्तरकाळम् अस्मान् स्थापयेत्यर्थः । किंवले एव 1 न'। कि सङ्घि । दद्दिष्टयो वोदृवमयोश्च । कयोः । उच्यते- शतनन्। अश्वशतेन रथगवेन धनशतेन वा युक्त! अश्चयो आत्मीययोईपरूमयो| यथा स्थैइश्वयोश्च सुस्थिता चर्म गच्छामस्तथा कुपी इरपर्थः । किच जीवतामध्यक्ष्माकम् इषम् वाम् आपक्षि आबद्द प्रापय | देहीत्यर्थे। अमवा वरिष्ठे न इन्द्र इत्यत्र नः इत्तीयं तादृर्ध्यचतुर्थी । अस्माकमय स्वरयस्थोद्धावश्ययोश्च स्थापय | किम् | सामर्थ्याद् इषम् । अस्मभ्यम् दांतु रयेऽइषयोदपम् आरोपयेत्यर्थं | आरोग्य चावह आनयैनाम् इममिति कीडशीम् । इपाम् चर्मिष्टाम् इति । निर्धारणे पट्टी भन्नानां मनुष्यसम्बन्धिनो मध्ये वृद्धतम अभूततमाम् | मा च नः अस्मान् तारीत् तारी: हिंसी: स्वं हे मघवन् ! धनवन् ! मा चास्मानेव केवलान् । किं तर्दि। रायः धनानि वास्माकम् । अथवा मा मस्तारीदिति न इत्येष| पहनेव धनविशेषणार्था 1 हिंसोरिति । यः कीदृश अर्यः ईश्वरो मस्त्वमिति ॥ ९ ॥ । 1 माइहमाकम् धनानि पेङ्कट० ठरतमे इन्द्र! अस्मान् यस फरक सद्घाटे धारप तथा खोदूतमयोः भवयोः च । शवधन ! शमशान वा श्रम् आ वह 'अभानाम् वर्षिष्टम् । मा अम्माकम् हिंसो: मपवन ? धनानि स्वामी ॥ ९ ॥ इन्द्र॑ म॒ळ महाँ जीवातु॑मिच्छ च॒दय॒ धिय॒मय॑सो न धारा॑म् । यत् क॑ि च॒ाई॑ त्वा॒नुरि॒दं॑ वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥ १० ॥ १. "मागत्वम् मूको. २. जमूहो. ३. मुझे ४ ४ को. ५५ भासम्बन्ध {":[समूहो.. ७. नास्ति मूहो. ८-८म्वन् १.नाको