पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ४, १७, व ३१. श्रातारम् इम्म् आह्वयामि तर्पयितारम् इन्द्रम् शाह्वयामि । इत्येवम् उत्तरयोरपि पुरुहूतच सन् स्वस्ति अविनाशम् नः बस्माफन् मघवा भगवान् धातु दधातु विधत्ताम् । भमदा नः इति तुर्थी | दधातिरपि दानार्थः । अस्मभ्यम् अबिनाशं दवा | कः | इन्द्रः ॥ ११ ॥ बेङ्कट० निगदसिद्धा ॥ ११ ॥ २१२२ सुत्रामा स्ववाँ अवभिः सुसृळीको भ॑वतु वि॒श्ववे॑दाः । बाध॑ति॒ द्वेषो॒ो अभ॑यं कृणोतु॒ सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ १२ ॥ इन्द्र॑ः । सु॒ऽत्रामा॑ । स्व॒ऽवा॑न् । अव॑ऽभिः | सु॒ऽमृळीकः | भवतु । वि॒श्वऽवे॑दाः । बाध॑ताम् । द्वेष॑ः । अभ॑यम् | कृ॒णोतु॒ । सु॒वीर्य॑स्य । पत॑यः । स्या॒म॒॑ ॥ १२ ॥ 1 स्कन्द० इन्द्रः सुत्रामा शोभन: नाता स्ववान्, 'स्त्रशब्दोऽयम् धनवचनः' आत्मदचोऽश्ववचनो' था। धनवान् आत्मबानू कानवान् वैत्यर्थः । अवोभिः इत्थम्भूतलक्षणे एषा तृतीया । तर्पणैः पालनैर्वा सम्बद्धः सुमृळीकः सुसुखः भवतु विश्ववेदाः सर्वधनः सर्वज्ञो था । किञ्च बाधताम् सपनयतु पीडयतु वा द्वेषः अस्माकं द्वेष्ट द्वेष्यं वा पाप वा रक्षआादि वा । अभयम् च कृणोतु करोड अस्माकम् । तत्प्रसादाश्च सुवीर्यस्य शोभनबीर्यमुक्तस्य पुत्रस्य धनस्य वा पतयः स्वामिनः स्याम भवेम ॥ १२ ॥ बेङ्कट० निगदसिद्धा ॥ १२ ॥ तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिप॒स्याऽपि॑ य॒द्रे सो॑मन॒से स्या॑म । स सु॒त्रामा स्ववाँ इन्द्रो॑ अ॒स्मे आ॒राच्च॒द् द्वेष॑ः सनु॒तये॑यतु ॥ १३ ॥ तस्ये॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । मु॒द्रे । सो॑म॒न॒से । स्या॒ाम॒ । [ सः । सु॒ऽत्रा । स्व॒ऽवा॑न् । इन्द्र॑ः । अ॒स्मे इति॑ । आ॒रात् चि॒त् । द्वेष॑ः । स॒नु॒तः । युयोतु ॥१३॥ स्फन्द० तस्य प्रकृतस्येन्जस्य वयम् सुमतौ शोभनाय मतो पालनपुढी यक्षियस्य यशाईस्य 1 किंम् । स्याम इति यत् परस्वात् क्रिपादं सत्यानुषः | नच केवळायां सुमतौ । किं तर्हि । अपि भद्रे भजतीये सौमनसे शोभनें मनः सुमनः सुमन एव सौमनसम्। किं सत् । वानवुद्धिः । तत्रापि चयमेव स्याम पालमपुद्धिषु वयं पाल्याः दानबुद्धिषु घ सम्प्रदानं स्पामेश्यर्थः । स० सुत्रामा शोभन: प्राता स्ववान् धनवान् आत्मवान् वा इन्द्रः अस्ने ग्रन्या लय दो। अस्मत्तः कारात चिद धाराष्द दूरवचनः चिच्छन्दोऽध्यर्थे । दूरेऽपि अपिशब्दात सकृिष्टेऽपि यद् द्वेषः द्वेष्ट द्वेमं घा पाएँ रक्षश्रादि वा सनुतः अन्तर्हितम् (तु. निघ ३,२५), वद युद्ध पृथषकरो | अपनयत्वित्यर्थः ॥ १३ ॥ येङ्कट० निगदसिद्धा ॥ १३ ॥ ११. "दोपद्धत" मको २. भरमवचनो भूको. सौम्मनसः भूको ५५. सतम्याद भूको. ३ स्य: मुफो. ४.४. सुमन सुमन