पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। लम् अव॒ त्वे इ॑न्द्र प्र॒वो नोर्मर्गरो॒ ब्रह्मणि नि॒युतो॑ धवन्ते । उ॒रू न राध॒ सव॑ना पु॒रूण्य॒पो गा च॑जिन् यु॒वसे॒ समि॑न्न् ॥ १४ ॥ ४५१४] २१२३ 1 अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवत॑ः । न । ऊ॒र्मिः 1 गिरैः । ब्रह्म॑णि । नि॒ऽयुत॑ः । ध॒त्र॒न्ते॒ । उ॒ह । न । राध॑ः। सर्व॑ना । पु॒रूणि॑ । अ॒पः । गाः । ष॒द्वि॒न् । यु॒व॒से । सम् । इन्द्र॑र् ॥ १४ ॥ स्कन्द० व इश्युपसर्गो धवन्ते इत्याख्यान सम्यन्ययितव्यः । त्वे तव स्वभूता हे इन्द्र ! प्रवतः न ऊर्मिः प्रचव इवि 'उपसर्गाच्द्रन्दक्षि घालणें' (पा ५,१,११८ ) इति वतिः । भवसं गन्तुं प्रवृत्तम् । किं तत् | उदकम् । तस्य यथोर्मिरोधः अयो गच्छेद् अव्याहवम् एवम् गिएः अह्माणि गिरो वाचः ब्रह्माणि अन्नानि कर्मप्रवचनीययोगलक्षणा चैषा द्वितीया | उच्छुतेस्सामध्यदेव दविलक्षणन्यसानि च प्रति पात्र कर्मप्रबधनीयप्रतिशब्दाऽध्याहारः स्तुतिलक्षणा वाचो 1 नियुतः बडवाः अव धवन्तॆ । अवेत्ययम् अभोभावे । धवहिरपि गविकसी 'धयति' धानति' (निप २, १४ ) इवि। लोगच्छन्ति। धुलोकात् पृथिवीं गीत्यर्थः । अथवा त्वे नियुतः इत्यपि द्वे अपि द्वितीयान्ते । गिरो ब्रह्माणि इत्येते तु प्रथमान्ते धक्ते इत्येतस्याः कियायाः कर्तुमतिनिर्देशार्थे । त्वाम् इन्द्रं त्वदीयाचा चडवाः च प्रति स्तुतिलक्षणा वाचोऽस्माभिः प्रयुश्यमाना हविलेक्षणान्यधानि च भव धवन्ते गच्छन्ति । अवंशरदस्तु पदपूरण: उच्छदायें अथबा शव-शब्द एवोपसर्गः क्रियावचनशब्दार्थयोगाद् वा। कई दुकोकं गच्छन्तीति । ससाधनां* क्रियाम् आइ । कतमाम् । अवस्थितानाम्। अधः पृथिव्यां स्थितानाम् अस्माकं स्वभूतानि गिरो ब्रह्माणि चेति । किन्च उह न राय: नशब्द उपरिष्टादुपधारः । 'उपमार्थीयत्वात् 'अस्यु- पमानार्थस्य सम्प्रत्यर्थे प्रयोगः' ( या ७, ३१ ) इति पदपूरणः चार्थे वा बहु शत्रुधन सवना पुरूणि। ‘सवनम्’ (निष ३,१३ ) इति यशनाम् । इवियेशांश्च बहून् अपः उदकानि घ मेघोदरान्तर्गतानि च गाः च असुरैरहवा हे बचिन् ! युवसे सम् संयुवसे भारमना सम्मिश्नयाँस । आरमसंस्थानि आत्मायत्तानि करोपीत्यर्थः । न चैताम्येव केवलानि । किं सहि इन्दनु सोमांध | जयत्रा रह न राषः इति नशब्द उपमापामेद | यथा कश्चित बहुधन महा पानेन कुर्यात् तद्वत् स्वं हविर्यशादीनि स्वीकररोपोति ॥ 1 अव धवन्ते पतन्ति स्वमि इन्द्र | प्रवशाद इव उदकम् लोग्राम्स्राणि नियुतः इय शीघ्र- वेगाः । यहु व अहम् सवनानि च बहूनि धवन्ते । स एवं यजमानैः अभिष्ट्रयमानानूएं इन्दून् उदकानि गाः च सम्मिश्रयसि । पजमानेभ्य इत्ययैः ॥ १४ ॥ क है स्तव॒त् कः पृ॑णा॒ात् को य॑जाते॒ यदु॒ग्रमि॑न्य॒घवा॑ वि॒श्वहावे॑त् । पादा॑विय प्र॒हर॑न्न॒न्यम॑न्यं॑ कृ॒णोति॒ पूर्व॒मप॑र॒ शची॑भिः ॥ १५ ॥ २. भवते सूफो. ३. ४. मास्ति मो. ५. १. "शमोऽप्या मूको. मूको. ६. साधनां मूको ७० नास्ति मूको ८०८ या दुपयूको ९. भूफो. ०. हरता 11. 'भाणान् वि छ; 'माणाद् खपं.