पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू४७, मं २० ] पष्टं मण्डलम् अ॒ग॒व्यूति । क्षेत्र॑म् । आ । अ॒गन् । दे॒वा॒ाः | उ॒र्वी | स॒ती | भूमि॑ः | अंडुरणा । अभूत् । बृह॑स्पते । प्र । चिकित्स। गोऽष्टौ | इत्या | स॒ते । जरित्रे | इ॒न्द्र॒ । पन्या॑म् ॥ २० ॥ स्कन्द० 'बृहस्पते प्र चिकित्सोक्तदेवम्' | 'बृहस्पते प्र चिकित्सा' इत्येतेन गिनतम् । एकदेशेन दं मध्यमेन समस्यामा ऋच उपलक्षणम् । म पादमानस्य प्रतिनिर्देशः । समस्ता भग निगदोकदेवता | आद्यः पादो देवदेवत्यः, द्वितीयो भूमिंदवत्यः तृतीमो बाईस्परमः, चतुर्भ ऐन्द्रः । तथा च चूड़द्देवताकार भाइ- अगव्यूति स्तौति देवान् पादो बृहस्पतिं 'तृतीयविन्द्रमेवोत्तरस्तु भूमिमथ्योत्तरः । यः ॥ (तु. वृदे ५,१११ ) इति । देवतामेदारच मिन्नान्यैवैतानि याक्यानि गावश्चरन्ति यत्र सा गव्युतिः, वहूर्जितं यत्समस्तं लृष्टं तद् अगव्यूति । सस्यानि यत्र जायन्ते स भूप्रदेशविशेषः क्षेत्रम् । तत् क्षेत्रम् आ भगन्म युष्फरप्रसा- देन लागखाः मासा चयम् । अथवा का अगम्मेति लिइयें छुङ् | सागच्छे प्राप्नुयाम हे देवाः | 1 अथवा क्षेत्रशब्दः सस्योत्पतिस्थानवचनोऽन्यत्र 'इइ तु स्थानसामान्यात् देवस्थाने मयुक्तः। युष्माकम् देवानां ग्रङ्गन्यूतिविरहिवं क्षेत्रं स्थानं देवकोकाख्यम् राट्र्यम् प्राप्ताः प्राप्नुयास वा 1 प्राप्ता इति च सद्भुतोर्यागस्य भूतकाळत्वाद्धेतुमतोप्चैवम् भूतकालय्यपदेशः । उर्वा विस्तीणां सती प्रशस्तवचनोऽयम् सच्चन्दः । प्रशस्ता भूमिः पृथिवी । अँहरण्य अंदस्वती पापवती उजनीयेत्यर्थः । अभूत् उत्पत्तितः प्रभृति जाता । थारामनदोषुलिनपर्वतशिखरादिषु 'प्रशस्ता ऊपरबत् भूमरुप्रदेशेषु' उजनीया येयं विस्तीर्ण भूमिः सा श्वचित् प्रशस्ता प्रचिद् उद्वेजनीयेति गुणकथनाद् भूः स्तुविसानं वास्यार्थः हे गृहस्पते 1 प्रचिकित्ा मजानीहि गविष्टौ द्वितीयायें सप्तस्येषा | "गविष्टि गदिच्छा नां प्रति अस्माकमिच्छां प्राय गांदीव्यभिप्रायः । अथवा म चिकित्सेति ज्ञानस्थ शेमापेक्षत्वाद् गबिष्टाविति" चाधिकरणश्रुतेश्चतुर्थपादस्थं पन्थामित्येतदेवेद्दाप्यमुपश्यते इप गयो । । गोगतो गोप्राप्तौ पः पम्था उपायस्तं मनानीहीति | इत्या समुद्र स्वर्ग लोके सते जरित्रे प्रास्त्रस्य स्तोहर है इन्द्र | पन्याम् 1 किम् | प्रचिकित्सत्यनुपः स्तोतुः स्वर्गप्राप्युपायें जानीहीत्यर्थः ॥ २० ॥ वेङ्कट० गोमागैरद्वित" गुप्तम् क्षेत्रम् आगच्छेभ देपाः। विसी राती भूमिः अभिगन्वम्या भवतु । बृहस्पते । सत् एवं चास्मान् गवामग्वेषणे प्र वानोदि । श्वं च इन्द्र 1 सलमेय स्रोत्रे माम् पन्थानं कुरु । शौनक:- urभगव्यति स्तौति देवान् पादो" भूमिमयोत्तरः | बृहस्पति तृतीयस्तु "इन्द्र एवोस स्वतः ॥ (इ. गुदे ५,१११) इति ॥ २० ॥ २१२७ इति चतुर्याष्टके ससमाध्याये प्रपत्रिशो वर्ग: le 11 लट् गच्छेस मूको. 4. हेतुमत्यारेव मूको. ३. मास्ति गुको. २. गज्जूनि मूको. ५. "बन मूको. ६.६. वचन द समान महो. ११. गतिमूको. ९.९ प्रशला अपि भूः मरु कु. १२ मतरिवापि कु १२ रनको. मूको. १५. " मिमबोचरम् मूको. १३-१६ मे परे १७०१० मास्ति को, 31. "मेवोत्तमं पदम् दे. ४-४ मिने ७. उदयोगको 10-10ो मूहो. १४.१४. सिौि