पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२८ वेसमाप् दि॒वेदि॑वे॒ स॒दृशी॑र॒न्यमर्ध॑ कृ॒ष्णा अ॑सेप॒दप॒ सम॑नो॒ जाः । अह॑न् दा॒सा धृ॑ष॒भो व॑स्त॒यन्तो॒दन॑जे अ॒चि॑िनं॒ शव॑रं प ॥ २१ ॥ दि॒वेऽदि॑वे । स॒ऽदृशी॑ । अ॒न्यम् । अर्धम् | कृष्णा | असेध॒त् | अप॑ । समैन । जा अह॑न् । द॒ासा 1 वृष॒भ । च॒स्न॒ऽयन्ता॑ । उ॒दत्र॑जे । व॒र्चिन॑म् | शम्ब॑रम् | च॒ ॥ २१ ॥ [ श्र ४, थ ७, व ३४ स्कम्द० 'अत ऊर्ध्वम् अनादिरमेन्द्रम्' (ऋग १, १२,५) इत्यनादेशाद् इयम् ऋग् ऐडी' | दिमेदिव अदम्यनि सदशी तुल्या धनादिविवृदिरहिता । अयम् अर्धम् अम्पस्यानम् कृष्णा कृष्णवर्णा राम मायरूपत्वात् अपवा कृष्णशब्द वियाचघन | कृष्णा कृष्टा सबसो निकृष्टा असधत् सेघतिर्गविकर्मा । अन्तर्णवण्याम द्रष्टग्य | गमयति राधन अपेरथुपसर्गधुत सेघदिवि क्रियापदम् अनुषत्तव्यम् । अपगमयति सघन । स्वस्मात् स्यानात् नाशयतीत्यर्थ | का उच्यत जा जायन्त इति जा असुरमजा अयज्यप्रमा या | किया। अदनु इतवान् 'दासा दासी उपक्षप विवारी वृषस वर्धिवेन्द्र | चनयता मूक्ष्यमित वस्न इवि द्वन्यनाम। द्वन्पविक्रमादिना व्यापारेणोपायेम* धनार्जनपरी ज्यानाविध्य हुन् । उच्यते । उदाने मदविशेषनामैवत् । उदयजाल्ये ‘नंदे । कौ चहुन् । चर्धिनम् धम्याम् न वचिशम्परनामानौ मसुरो ॥ १ ॥ " ० दिनदिने सदशरूपा अन्यम् अर्ध महावितं ते सोऽयम् अद्भू प्रति रानी कृष्णषण अपघति स्वस्मात् स्थानात् भावजषमान | 'इतवाचबपिता भारमनो धनम् अपर्तुमिच्छन्तौ दवाये आवासे वर्धिनम् शम्वरम् च ॥ २१ ॥ प्र॒स्तोफ इन्नु राधेसस्त इन्द्र॒ दश॒ कोश॑य॒र्दश॑ वा॒जिनो॑ऽदात् । दिवो॑दासाद॒तिथि॒ग्यस्य॒ राध॑ः शाम्वि॒रं वसु॒ प्रत्यग्रमीष्म ॥ २२ ॥ प्र॒ऽस्ते॒ोक | इत् 1 3 | राधे | ते॒ | इ॒न्द्र॒ | ददा॑ | कोशंपी | दश॑ । वा॒जिन॑ । अ॒ददा॑त् । दिवं॑ ऽदासात् । अ॒ति॒थि॒वस्य॑ । राधे | शम्च॒रम् | वसु॑ । प्रति॑ । अ॒ी ॥ २२ ॥ 1 स्कन्द० 'भावरत" चत । चतस "एता ऋचो भाववृताय । रान चेतिहासमाचक्षव" सूक्षमपुन प्रस्तोको नाम राजा भरद्वाजम् अभिगम्योपस पाणी सन्धाय माम्मलिस्वाच – वारशिखा नाम शवधनोए"यय युद्ध चिनिर्मिता तान् स्वस्पुरोहितो विनिमीपत इति । तयेति प्रतिपद्य भरद्वाज सम्र भयाज्यद । पौरोहित्य स्वास्य अकरोत् । क्षयासो- 4 दियाद्री वि २ क्रियाशय भूफो ३.३ लायन्तो वा इद्रि जा भूको 11 दियम वेदी वि ४४ दासड़प शमितन्त्री भूको ५ मूलमं मुको व्यापारण पायन मुको & ¢ | इनक्यपद भूको ९ गुफो १२१२ असेयन्ति मूको १३ सुरौ गुको १६५१२४४, १०१७ ६६ सामन्याणाम् मूको रुजाम् भूको १० अर्थन मूको १४ बुदे ५,११० रामूको ७७ मिंत्र्यादिनो १५ नास्ति भूफो