पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, I 1 शावेदे रामाध्ये [ अ, अ ७, व ३५ः 7 रथस्य धाशनृथिष्यो फराणम् एकोप्यते धायाधिम्योः सारः समुचियो स्थास्य इति यद्यपि पार्थिवावाद् रथस्यरसमुसियापि धायामिग्योः परस्परोपरराव, सद्भवसारसमुचितत्वय्यप्रदेशः कथया भोजशब्दोऽन्वर्णीचमत्यर्थः । दिवश्च पृथिम्याथ सम्वन्धि यद् भोजवि बलवद्ध्वं फाइलोहधर्मादि धापर्युस पिण्डीसं स्यात्मना व्यवस्थापितम् । वनस्पतिभ्यः वृक्षेभ्यः परि आमृतम् 'सर्वतः समाहतम् राहु यमं सारः कल सद्विधेः' सामर्थ्याच यस्पतीनामेव सावद्धि यस्य चनश्पतेः सांरंभूसंसारमा आइत्य रथारमना व्यवस्थाप्यते पाम् ओजमानम् उजतिः धातुरपठितोऽप्योजशन्दादिपु प्रयोगदर्शमाद् अभिभपायें द्रष्टव्यः मेघोदरा- न्तर्गतानाम् सपाम् ओमानम् अगिभवितारम् । यता तरस्योऽभिभवति तो रथ सोज्मेति व्यपदिश्यते । अथवा उच्न भार्जवे इरयेतस्यायं छान्दमो कारशेपः । अपाम् उब्जिवाएं। दातारम् अभिमुखीकर मित्यर्थः नया अजेयस व्यन्नस छान्दसम् कावेरेसोध्यम् | गमयितारं पातयितारमित्यर्थः परि सर्वतः गोभिः गोविकारेश्थमंभिः क्षेष्मणा व भारतम् म्यासे बेष्टितम् | इन्द्रस्य का पत्रकार्यकरणाद् अयं घनध्यपदेशः । राजा पतिगणकः ॥ इति यथा वज्रं वज्रस्थानीयम् । वज्रकाणौ घृशवधादीनां साधयितानमित्यर्थः । कम्। रथम् | हविषा यज आत्मन एवं घायम् अन्तरात्मनः मैपः ॥ २७ ॥ 1 बेङ्कट० द्यावापृथिब्योरिदम् उटतम् परम् चद्रयः वया वतहातिभ्यः व क्षाकृतम् सहः, समिगम्, अपाम् बेगं सद्गत् श्रीघ्रं गच्छन्तम् परिता गोमेभिः आइतम् इन्द्रस्य यमन हविया रथम् यज | 'इन्द्रो वृत्राय वज्रमुदयच्छन् । स मेधा व्यभवत् । स्पमस्तृतीयें ॥ रथस्तृतीय 'यूपस्तृतीयम्' ( इ. माश १, २, ४,१ ) इति यादाणम् ॥ २७ ॥ 1 इन्द्र॑स्य॒ यथो॑ म॒रुतामनी॑कं॑ मि॒त्रस्य॒ गर्भो वरु॑णस्य॒ नाभि॑ः । समां नो॑ ह॒न्यददा॑ति॑ जुषा॒णो देव॑ स्य॒ प्रति॑ ह॒व्या गृ॑भाय ॥ २८ ॥ इन्द्र॑स्य । वज्र॑ । म॒स्ता॑म् । अनी॑कम् | मि॒त्रस्य॑ | गर्भः | वरु॑णस्य । नाभिः । सः । इ॒माम् । नः॒ः । ह॒व्यऽदा॑तिम् । जुषा॒णः । देवं॑ । त्थ॒ प्रति॑ । ह॒व्या । गृभाय॒ ॥ २८॥ स्कन्द० सेमामिति तच्छब्दाद् यच्छन्दोऽध्याहार्यः स्वम् इन्द्रस्य बञः सुजस्थानीयः | मस्ताम् अनीकम् अभीकस्थानीयः" । अनोकमिति खद्गय मुसमुच्यते । अावसामान्याद् यदलक्षणमेव, मुखसमूहो बा) निशस्य गर्म गर्भस्थानोय. इश्कथम् । पितृस्थानीयेन मित्रेण वृष्टिद्वारेण जन्यमान- स्वात् । अथवा "गर्भो यत्नेन रक्ष्यते एवं मित्रेण रहेन रक्ष्यमाणत्वाद् " मित्रस्यायं गर्भः | वहणस्य नाभिः नाभिस्थानीयः । मथा नाभिः अङ्गानां मध्ये। प्रधानमूद हायर्थः | सः इमांम् नः £ १-१. समुच्चिनस्तथापि भुको. २-२. परस्परोपकरण समयसारसमुभिन्मको. ३.३. रुवं --- नम् मूको; सर्वतमाहाम्फु 2. शूको नास्ति कु. ६. "भवाते ५. उच्छतिः भृको. ८-८. छन्दसोकार मूको. ९. उब्दिातारम् J सूक्रो. ७-७, पच्च तदस्थोऽभिभवति इति व्यप मुको, मूको. १०. पातार मूको. १. १२,३९, ५१,१२९६ पति गुणः मूको १२. कथम् मूको. १३. मास्थि वि' लपं. १४. 'सानीयम्भूको. १५-१५ कार्य......नमिषेण मूको १६-१६ गय लेन लक्ष्यते मूको. १७. लक्ष्य भूको.