पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाध्ये दश॑ । अ॒श्वा॑न् । दश॑ । कोशा॑न् । दर्श । वर्षा । अधिऽभोजना [ दशो इति॑ । हर॒ण्य॒ऽपि॒ण्डान् | दिवःउदासाद | सानप ॥ २३ ॥ [ अ४, ५, य ३४. स्कन्द० दश अश्वान दश कोशान 'दश शान् दश पत्रा पाणि अधिभोजना अधि उपरि भोजनं शेषां शानि अधिभोजनानि समनन्तरभोजनसहितानीस्पर्थः । दश उशम्व एषायें । दशैव हिरण्यपिण्डान्सुपिण्डान् दिवोदासान् अहानियम् सम्भवान् वान् अहम् | भद्रापि पूर्वपदेव भरद्वाजकर्तृकस्य लाभस्य भरमनियशः ॥ १३ ॥ वेट० उपरि भोजनं ये भवति तान्यधिभोजतानि इति ॥ २३ ॥ दश॒ रथ॒ान् प्रष्टि॑मः श॒तं गा अर्थभ्यः | अश्व॒थः पा॒यवे॑ऽदाव् ॥ २४ ॥ दश॑ । रवा॑न् । प्रहि॑ऽमतः । ऋ॒श॒तम् । माः । अप॑ऽम्यः । अ॒श्व॒धः । पा॒यवे॑ । अ॒ात् ॥ २४ ॥ स्कन्द० दश स्थान् । कीशान | टिमतः । एकस्यामेव रि यो द्वितीयः पायें स मष्टिरूपते, सहृतः धुरि धुरि हास्यौ दुकान्। तुर्भिरधेर्युकानित्यर्थ. पातम् गाः अथर्वभ्यः आथर्वणकर्मकारिम्यः पुरोहितेभ्योऽस्मभ्यरियर्थः । अथवा 'धर्वतिरतिवर्मा' ( या ११,१८ ) । सहमतिषेधेन इदमभिधानम् अचरंग्यः अचछलेम्पः स्थिरभावेभ्योऽसम्यमित्यर्थः । अथभः अभै: धर्वति क्षतिगच्छति यः सोऽधयः दिवोदासः पायवे पायुमार अरद्वान पुत्रायैव दात दत्तवान् | इदमपि भरद्वाजदानमेव आरममि पायो चोच्यते ॥ २४ ॥ · चेङ्कट० दक्ष स्थान, प्रष्टिभिर्युक्ताद् सतम्' व गाः अधर्वकुलजातेभ्य:, अश्वपः॥ इति श्वास्या पाय्वर्धम् आच्छत् ॥ २४ ॥ महि॒ राधो॑ वि॒श्वज॑न्य॒ दधा॑नान् भरोजान्त्साञ्जयो अ॒भ्य॑यष्ट ॥ २५ ॥ महि॑ । राधेः । वि॒श्वऽज॑न्यम् । दधा॑नान् । भुरत्ऽवजान् । सार्ज्जयः | अभि | अपष्ट ॥ २५॥ स्कन्द० महि राध: "महि महत्" राघो धनम् विश्वजन्यम् सर्वस्मिन् जने साधु भर बा १ श्रख्यातत्वेन दधानाच दुहं धनं धारयतः" भरद्वाजान् सर्वानेव अस्मान् सार्जयः सृक्षयपुत्रः महतोकः अभि अवष्ट यजिरत्र पूजामाचवचनः अभिपूजितवान् बच्चा धनं गृहीत धनान् "सतः उत्तरकाए भपि मानसाकार अभिपूजितवानित्यर्थ ॥ २५ ॥ वेट० महत् धनम्, सबैजधानान् अस्मान् भरद्वाजान्, " "अभि अपूजयद्" इरथमिति ॥ २५ ॥ " इति चतुर्याष्टके समाध्याये चतुर्खिशो वर्ग:"p ११. राराको. २. नाहित मुझे. ३. नास्ति वि' लपं. ५. चतुचनुरः मृको. ६. पण मूको. ७. मथप वि. ८. पत्युनान्ने कु. १०. मयफुज मूको. 11 : दि छः मरचय रूपे. १२. १२-१३ महिम। वि कु. १४-१४. "तत्वेन दसै राज्धारयन्तो वि. १६. सूर्त छ रुपं १७-१७. पू. मूको, १७-१८ मास्थि मूको. ४. वि ९. जातम् मूको. पाघनार्थम् सिमन्धिनायें पं. १५-१५. सतोत्तर गुफो.