पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३४ ऋषभाम्ये [४३५. अ॒व्य॑श्च ॥ ३० ॥ आ । ऊ॒न्द्रि॒य॒ 1 बज्र॑म् । ओज॑ः । नः॒ः । आ । धा॒ाः । निः । स्त॒नि॑हि॒ 1 दुःऽइ॒ता । यार्ध॑मानः । अप॑ । रा॒य॒ । दु॒न्दु॒भे । दु॒च्छ॒ना॑ः । उ॒तः । इन्द्र॑स्य | मु॒ष्टिः | अ॒सि॒ स्कन्द॰ शाकन्दतिराह्वाने है। आा बन्दम बल दरानुरोनालक्षणम् | ओजः बलम् नः सप्तम्पयें पष्टयेपाः अस्मासु आधा आधेदि | पलवतोम्मान कुरु | पेन वाहूतवशइननसमथौ भवाम इस्पर्थः । [फ निः सनिधि नतिः शब्दार्थः । स्वयमपि शब्दे कुरु | दुरिता दुरितानि पापानि इस्माकम् बाघमानः अपनन् । निम्ननिः भवानवधन लोकेऽपि हि उदरादिना दीडपमानो यः एणति स उच्यते निःम्हनतीति | सामध्यानान्तणतण्यर्थः । निःनितं क्षणित- I कारण दुरिता द्वितीया यहुवचनस्थायम् शाकार: | दुरिता दुर्गातान् भापवान्छन् । लोकेऽपि ह्यापङ्गतो दुर्गंत उच्यते । माघमानः पीढपन् । तथा नयाधस्य थाहणती- त्यर्थः । 'अर प्रोथ प्रोथतिरन्पन्न' पर्याप्त्यर्थ. प्रो 'पर्यास्तावित हुई गु सामर्थ्यानार्थः । अपनय हे दुन्दुमे। दुच्छुनाः दुर्भिक्षाणि दुगुनाः उच्यते। कुत्तोऽपयानि | इतः असरसमी- पाहू इन्द्रस्य मुष्टिः असि घाययतासिवधं यस्मातस्माष्टमदा ध्याहाय" । यस्माद् इन्द्रय गुटिस्थानीय स्वमसि स्मात् बोळयस्व संतामयाऽऽस्मानम् रवीकुर्षात्मानम् | येन बलात्कन्दादिसमयसीस्यः ॥ ३० ॥ 1 · पेट० शब्दापय सेनाम् । ययम् ओजःघ अस्मभ्यम् देहि निः स्तनिधि दुरितानि माघमानः ॥ अप प्रोग दुन्दुभे] राक्षसान् इतः थापा हुकरणम् अपप्रोथनम् । इन्द्रस्य मुष्टि भवसि" । संस्तम्भय शत्रुसेनाम् ॥ ३० ॥ आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मवा॒ दु॑न्द्र॒भिवी॑वदीति । समश्व॑पर्णाश्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ ३१ ॥ आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय | इ॒माः | केतुऽमत् । दुन्दुभिः । य॒षति॒ । सम् । अश्वे॑ऽपर्णाः । चर॑न्ति । नः॒ः | नर॑ः | अ॒स्माक॑म् | इन्द्र॒ ॥ र॒भिन॑ ॥ जयन्त॒ ॥ ३१ ॥ स्कन्द० छत्र था इत्यवांगयें। अज गतिर्दोषणयोः । हे दुन्दुभे! आ अब अकुत क्षिप इन्तुम् आत्मानं प्रति प्रेरयैरयर्थः । किम् | अमू दूरस्था मच्छत्रुसेनाः । प्रत्यावर्तय १ इमाः या अपि घेमा धंदता नश्यन्ति सा अपि हन्तुमेव मरमावर्तय। द्वितीयस्तु पादः परोचकृतत्वाद् [भिन्नं दास्यत् । वर्तमानापदेशाथ | केतुमत् "केतुः प्रज्ञानं तेन माइकेण तद्भूल केतुमत् । शोभणमित्यर्थः। शोभनं हि सत्यम् मझ्या गृझने मेतरत् । अथवा केतुशदोऽत्र १. आऋन्दरानम् मूको २ लददितवल कु. ३-३. निश्तन्नत्राकान भूको. ४-४. दीप्यमानो पता बगास उच्यते मूको ५ बान्ताहंत इत्यर्थ भृको. ६.६.प्रोफ. ७. दमूको. ८-८. पर्याका समुफ़ो. ९. उपनय वि.. लाइसा मूको. १२. दसि सूको १३-१२- नास्ति भूको. ३० समीपे मूको. ११०११ पावता द्वितीयस्तु मूको. १६-१६. केता प्रज्ञानं तेन तद्वत् वि; कैता दि" अ. १४-१४ मा या अपि भूफो. १७. भज्ञाय मूको १५ मा