पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ मे ३१] भई मण्डलम् ३१३५ सामर्थ्यात् कान्तिवचनः । कान्तिमत् शोभनम् दुन्दुभिः वावदीति पुनःपुनः धइति । सर्वदा दुन्दुभिः शोभनं शब्द कोसीत्यर्थः । 'सगदवपर्णास्तचोऽर्धमेन्द्रम् । समइवपर्णाः इत्येवमादि पदस्या ऋचोऽर्धं तर्दग्द्रम् | देववाभेदाच भिवेद् पूर्वस्माद् वाक्यात् । समित्यस्य धरन्तीत्येतेन सम्बन्धः । चरन्तीति घ लोडवें उट् । सम् चरन्ति सादरन्तु शत्रून् अन्तः प्रति बध्यमानाः 'सङ्मामे सअरन्वित्यर्थः । अपर्णाः अश्वपतनाः अश्वगामिनः। अश्ववारा इत्यर्थः । नः अस्माकम् स्वभूताः नरः मनुष्याः । न च केबला 'अश्ववारा एवं किं सहि । दे इन्द्र] अस्माकम् स्वभूताः रथिनः अपि जयन्तु समामे ॥ ३१ ॥ । अथ इति भर्तृध्रुवसुतस्य स्कन्दस्वामिनः कृतौ ऋग्वेदमाप्ये एकत्रिंशोऽध्यायः ॥ बेछूट० अस्मदीयाः सेनाः आ अज शत्रून् प्रति नय प्रत्यावर्त्तय च इमाः शत्रुसेनाः । परोक्षः। प्रशान्युक्तम् दुन्दुभिः अत्यन्तं शब्दं करोति । सम् चरन्ति अस्मदीयाः पोद्धारः अपंतनाः अस्माकम् इन्द्र ! रथिनः शत्रून् जयन्तु ॥ ३१ ॥ 'इति चतुर्थाष्टके सप्तमाध्याये पत्रविशो वर्गःu इत्थं व्याख्यदेकानध्यायें माधवाद्वयः | चोलेपु निवसन् झामे गोमत्यायैः समादतः ॥ इति वेङ्कटमाधवाचार्यविरचिते ऋषसंहिताव्याख्याने चतुर्थाष्टके सप्तमोऽध्यायः ॥ इति ऋग्वेदे सभाष्ये चतुर्थाष्टके सप्तमोऽध्यायः ॥ १. न समझ मो. ९. परलीयर्थः भूको पे बन्लम प्रशा के प्रस्थानः १३०. राममेद ८ ि महतको समा ५, अगमना वि. १०६. मरवा व मूको ९०९. मारित मुझे.