पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११६ वेङ्कट ऋग्वेद सभाध्ये अथ अष्टगोऽध्यायः 'मनायशा धो भमये' म्याधिण्यासवि माधयः । भाषेधु पदन् वाध्यम् कत्रार्धदेव ॥ १ ॥ ऋचोचोय पादाय सूफान्वेषु पुनःपुनः | भायमानान्सूकमध्यंष्वपि शचित् ॥ २ ॥ 'येतो॒तृभ्य॑ः", 'नूष्टुतः" चा (अ) रमभ्यं तो दाना" | 'अणस्पते॒ त्वम॒स्य " चतम्रय' निदर्शनम्' ॥ ३ ॥ अथार्धेघँः तन्नो॑ मि॒M* सन्त्यप्यन्येऽपिः वादृशाः। 'प्रातर्मुक्षू" इति पादः स्यात् सत्यम्येऽपि च तादाः ॥ ४ ॥ ऋतुस्वाइन्यमन्यदेवानां तत्तदाशासते. ऋषयो पर्यादच्छन्ति रादुर्थास्त न आवर्तयन्ति सुती दया या 'अ ) चैन॑ स्व॒राज्य॑म् । आवर्तन्ते विधेयाश्य "मुराद्वैरन आदि ॥ ६ ॥ सत्प्रदर्शितपदान् धीयते पुनः धीयते पुनः कांति किं नु स्यात् सम्र कारणम् ॥ ७ ॥ पुनः । पूरणाः ॥ ५ ॥ 'नू मे ब्रह्मण्य से "" इति पुनश्राधोयते ध्य॒ज्ञेन॑ य॒ज्ञम्” इति च दशमे मण्दले विपुनः हृत्यूमियं सूतो नैपमम्पन्न वृतैरन्वेष्टव्यं पदम् । पुनः ॥ ८ ॥ माद कारणं 'नू मै एवंविधाया प्रयोजनम् । इति वक्तुं पवावृत्तिः काकुवृत्तितो भवेत् ॥ १० ॥ श्रुता । दृश्यते ॥ ९ ॥ "य॒ज्ञेन॑ य॒ज्ञम्भ" इत्यस्याः "पुत्रमेव च वारशम्। शाहपुर माह भदोऽयं शाप्यते पदात् ॥ ११ ॥ धर्म: कि; 'पर्धा पं. २ वि र्प; ऋचर्य ह प्रस्तावः रूपं. ४. ऋ२,१, १६:२१३५९४, १६, २१:१७,२१ ३,१९२४. प्रावि.रु रूपं. ९. शेनरिक रुपै. 11. ये च [४, अ टे. ३. पादत दिल ६२,१३,१३,१४,१२ ७.४ २. १० ऋ१ ९४, १६:९५,११ प्र १४. २,००, १-१६. १८ तथा प १२. १,५८, ९.६०,५ प्रभु. १२. नास्ति पं. १५.१,१९,११६.७,१,२०१५ १७.१,१६४,५०, १०,९०,१६, १९. लखपे २०. ताशमेव दिल पं. २१. प्रादुः ऋण, 1