पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ ४८ अ८५५ १ 'प्रज्ञानेन अपि च कर्मणा अभिमुखान् सर्वान् देवान् कुरु रक्षणाय अग्ने । देहि अन्नानि । पिच अस्मतस्य च सम्भवस्व ॥ ४ ॥ २१४० यमापो॒ो अग्र॑यो॒ो बना॒ गर्म॑मृ॒तस्य॒ पिप्र॑ति । सह॑सा॒ यो म॑ये॒तो जाय॑ते॒ नृभि॑ः पृथि॒व्या अधि॒ सान॑वि ॥ ५ ॥ यम् । आप॑ । अद्वेय । वना॑ । गर्म॑म् । ऋ॒तस्य॑ । पि॒प्र॑ति । सह॑सा । य । म॒थित । जाप॑ते । नृऽभि॑ । पृथि॒व्या] । अधि॑ि । सान॑वि ॥ ५ ॥ स्कन्द्र० यम आप ऋतस्य पिप्रति केन मथित 1 नृभि उदकानि अद्रय पर्वता दना दनानि च वृक्षसमूहलक्षणानि गर्भम् गर्भस्थानीयम् स्वेजस्वेनोपकारेण पालयन्ति । य च सहसा बहेन 'मधित सन् जायत 1 ऋत्विगाये || पृथिव्या अधि उपरि सानवि समुच्छ्रिते प्रदश देद्यारय बहिस्सरणादिना हि समुच्छ्रिता वेदि अथवा सानुशब्द समुच्छ्रितपर्वता दिमनशबचन एवं पूर्वानपेक्ष वेद द्वितीय जन्मस्थानवचनम् । सहसा यो मथितो जायते नृभि । छ । सामर्थ्याद् यज्ञे वेद्या बा | यश्च पृथिव्या अघि सानवि समुच्छ्रिते पर्वतादौ प्रदशे वायुना लाव्यमानाद् [शहूयात् जायते ॥ ४ ॥ घेङ्कट० 'यम् वसतीवर्य मावाण काहानि च यशस्य गर्भम् पूरयस्तिय घ यज्ञे ऋत्विग्भि समथित भायते पृथिव्या भूवने ॥ ५॥ इति चतुर्थाष्टके सष्टमाध्याये मथमो वर्ग ॥ आ यः प॒नो॑ भा॒नुना॒ रोद॑सी उ॒मे घूमेन॑ धावते दि॒व । ति॒रस्त दश॒ ऊर्म्यास्वा या॒वस्व॑रु॒षो वृषा श्या॒ावा अ॑रु॒पो घृषा॑ ।। ६ ।। आ । य । प॒ग्नौ । भा॒नुना॑ । रोद॑सि॒ इति॑ । उ॒भे इति॑ । घूमेन ॥ घृ॒त्र॒ते । दि॒वि ॥ ति॒रः । तम॑ । द॒दृशे । सभ्यो॑सु ॥ आ | इय॒ावाहा॑ । अरुप | वृष । आ| श्या॒ाना | अ॒रूप | वृषः॑ ॥६॥ स्क्न्द० य श्च आ पत्रौ भापूरपति भ्यायोति भानुना दीया रोदसी धायाधिव्यौ उभे भूमेन च भानते गच्छति दिवि पुरोक धूमेन दिव स्मृतीय सर्वेषाच्दाना निराकाक्षी करणार्थे वछन्दोऽध्याक्षाय | "सः तिर तिर इति गये वम इति फर्मधुर योग्यक्रिया शब्दाध्याहार | तिरस्कृत्य तम ददश्यते । यथा घटादीनां हमसा दर्शन प्रतिबध्यते सथाइरे मप्रतिष इत्य उच्च रात्रि था इति पादपूरणम् ददश इत्यतेन था" सर्वागर्थ सभ्यध्याय बांग भ्यत इति की उम्सु। उप्यते । दयावास ज्यावदणांस समस्वतः डिक्त्यर्थ । कीदृश उच्यते- अरुय गन्ता सबैग्राम सिद्दतगति भ्यावा इति च $ 21 पर्पिता हविनंपनद्वारेण माझ्यावा भाइस्युपसर्गाद ३१ नालि सर्प २२ जाति को ३ समूह लक्षणादि गूको ०४ालीतरभूको ६६ सितमूको ७ नास्ति भूको रुपे गारित ए १० को रखने मूको 11. कर्मको ११ पवितो. ९९ मास्ति १२ मेरि वि मुको