पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४१ षष्ठं मण्टलम् सृ ४८, मं ७ ] कर्मश्नुतेर्ददशे इत्येतत् क्रियापदन् अनुषक्तव्यम्। स्वयमपि आ वृद्धशे । सर्वोक् वा पश्यति । न केवलं तमः तिरस्कृत्य दृश्यते, पश्यत्यपीत्यर्थः । किम् । श्यानाः इपाववर्णा रात्रीः अत्यः तृषा चाग्निः ॥६॥ घेवट० या पूरयति यः तेजला द्यायावृथिव्यौ उभे भपि, धूमेन सोऽम्तरिक्ष धावते आहृदय सतिरस्कृत्य तमांसि । रात्रिषु दृश्यते श्यावरणसु आरोपमानः वृषा तथा सर्वाः एव रात्री: रोचयन् आ दृश्यते आरोचमानः ॥ ६ ॥ ²1 बृहद्भि॑रने व्य॒र्चिभिः शु॒केण॑ देव श॒ोचिषा॑ । भ॒रद्वा॑जे स॒मिधा॒नो य॑विष्ठ्य रे॒वन॑ः शुक्र दीदिहि घुमत् पत्रक दौदिहि ॥७॥ बृह॒ऽभि॑ः । अ॒ग्ने॒ । अ॒चि॑ऽभि॑ः । शु॒फ्रेण॑ । दे॒व॒ । श॒ोचिषा॑ । म॒रत्ऽवा॑जे । स॒न्ऽऽधा॒नः । य॒षि॒ष्ट्य॒ । रे॒वत् । नः। शुक्र । दौदि॒िहि । द्यु॒ऽमत् । पाय॒क् । दीदि॒हि॒ ॥७॥ स्कन्द० बृहहि महद्भिः अभे अर्थिभिः दीप्तिभिः ज्वालाख्याभिः शुक्रेण शुरुवर्णेन शोचिषा प्रभालक्षणेन मरद्वाजे समिधानः टाकल्ये चायं श्वानश् । प्रत्यक्षकृतत्वात् मम्स्य व्यतिरिक्त प्रातिपदिकार्थे प्रथमान्तमेतत् । यचच्छन्दावघ्यायैकवाक्यत्वं नेयम् । यस्त्वं मपि भरद्वाजप यागं कुर्वति समिन्धनशीलः स हे यविष्य ! युवतम! रेवत् धनसंदुक्तम् । धनं दददित्यर्थः । नः अस्मदये हे शुक! शुकुत्रण! दोस! वा इदानोमपि दौदिहि दोप्यस्व । न च मन्दम् । किं सईिं । द्य॒मत् दीप्तिसत् । हे पावक! शोधयितः! दीदिहि दीप्यस्व || ७ || वेङ्कट० मइतोभिः अमे। दीप्तिभिः शुक्रया च देव ज्वालया भरद्वाजे मम आतरि दीप्यमानः युवनम ! त्वम् अस्माकम्, धनयुक्त दीतिक दीपस्व* दीप्यमान ! शोधक! ॥wn विश्वा॑सः॑ गृ॒हप॑तिवि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षणाम् । स॒तं पू॒भि॑िर्यैबिष्ठ पा॒ाह्मंह॑सः समे॒द्धारं॑ श॒तं हिमा॑ः स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥ ८ ॥ विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । मानु॑षणाम् । श॒तम् । पुःऽभिः। युवि॑ष्ठ। प॒ाहि॒ ॥ अंह॑सः ॥ स॒मूऽर॒द्धार॑म् । घृ॒तम् । दिमा॑ः । स्तो॒तृऽभ्य॑। ये च॒। दद॑ति ॥ स्कन्द० अधैर्चयोरेकवाक्यताप्रसिद्ध्यवाहार्यो । यः विश्वासाम् सर्वांसाम् शृपतिः गृहपालमिता स्वामी घा विशाम् मनुष्यजातीनाम् असि त्वम् हे अप्ते । मानुषीणाम् मनुष्येषु भषानाम् । सः शतम् तृतीयायें मयमैया शतेन पूर्मिंग पूरिवि शरीरम् बध्यते प्रशा या शरीरैः प्रज्ञाभियो" हे गछि युवतम पादि अंड्स: पापात् रामेद्वारम् दीपविद्यारं ४४. माहित पै. ↑ माहित भूडो, नास्ति वि.. ८. अनान गृहपतिरसि वि ९. शरीरण वि. १ मामी रोष्टम् यूको 19. पापान्मुको. वि. ९. शेदक वि कपं. ३. नारित मूको. ● १८ मो. ९. ५. "मानः वि शोषमान ४. "नो गृहपतिरसि वि भकु.