पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धाग्वेदे सभाष्ये [ श्र ४, अ ८, व २. माम् । यज्ञे यष्टारमित्यर्थः । शतम् हिमाः शसे घर्षाणि । न केवलं समेद्वारमेव । किं तर्हि | स्तोतृभ्यः मत्प्रभृतिभ्यः ये च ददति धनानि राम्रानोऽन्ये या तांइच ॥ ८ ॥ वेङ्कट० त्वम् अग्ने। सर्वासाम् मानुषीणाम् विशाम् गृहपतिः असि । स स्वम् अवसङ्ख्याभिः पुरीभिः युवतम! पाहि रक्ष आहन्तुः समेद्वारम् शतम् हिमाः । स्त्रोतृभ्यः ये च ददति सांच पाहीति ॥ ८ ॥ त्वं चित्र उत्पा वसो राधांसि चोदय । 4 अ॒स्य रा॒यस्त्वम॑ग्ने॑ र॒थीर॑सि वि॒दा गाधं तुचे तु नः॑ः ॥ ९ ॥ स्वम् । नः । चि॒ित्रः । ऊ॒त्या | वस॒ इति॑ । राधो॑सि॒ । च॒दय॒ । अ॒स्य । रा॒यः । त्वम् । आ॒ने॒ | र॒थः | अस| वि॒दाः | गाधम् | तुचे | तु । नः ॥ ९ ॥ 1 स्कन्द॰ त्वन्न: प्रत्यक्षकृतोऽयं मन्यः | चित्र इत्येतच्च नाऽऽमन्त्रिम् | तो यत्तच्छदावध्याहृत्यैक- चावयता। ‘थः त्वम् चिनः विचिवः सः न कर्मप्रवचनीमयोगलक्षणैया द्वितीया | वच्छूतेश्च कर्ममयनीयः प्रतिशब्दोऽध्याहार्यः | अस्मात् प्रति पालनेन सह वसो! प्रशस्त ! "धनवन्! या० राधांति धनानि चोदय प्रेरय | पालय अस्मान् धनानि च देहीत्यर्थः । किं कारणम् । उच्यते । अस्रायः॥ यदिदं पृथिव्यां धनम् अस्य सर्वस्य हे अमे | रथी: " सारथिमच. नोऽयं प्रेरणासामान्याद् इह प्रयुक्तः प्रेरथिताऽसि दाताऽसीत्यर्थः । किस विदाः वेश्य जानोहि । ज्ञानेन चान प्रदानसेव लक्ष्यते । देद्दीत्यर्थः । किम् । गाधम् गायशब्दोऽयम् अगाधमुदक मिस्येवमादिषु उदकमध्ये या भूः पादाग्रिता प्रतिपद्यते तस्या वाचकः । इह तु स्थानसामान्याद आश्रयस्थाने प्रयुक्तः । साश्रयस्थानम् | कस्मै | वचे 'तु* ( निघ २३) इत्यमाम । अपस्थाय ।तु इति पदपूरणः | नः अस्माकम् ॥ ९ ॥ घेङ्कट० लम् अम्मम्यम् चिन. रक्षणार्थ वासचितः १५ धनानि चोदय | अस्य दृश्यमानस्य धमस्य त्यम् अग्ने | नेता भवसि । लम्भय फम् प्रतिष्ठाम् अपत्यार्थम् अस्माकम् शीघ्रम् ॥ ९ ॥ गर्गे तोकं तन॑य॑ प॒र्व॒भि॒ष्ट्वमद॑व्यै॒रय॑यु॒त्वभिः । अग्ने॒ हेसि॒ दैव्या॑ यु॒योधि॒ नोऽदैवानि॒ हरा॑सि च ॥ १० ॥ परि॑ । लो॒कम् ॥ तन॑यम् । प॒र्व॒ऽभि॑िः । त्वम् । अग्धैः । अपुत्वऽभिः । ' अग्ने॑ । हेव्यो॑सि । दैव्या॑ । यु॒यो॒ोधि॒ ] नः॒ः । अदे॑वानि । इरो॑सि । च॒ ॥ १० ॥ १. गन्यायष्टाम* मूडो. २. दधानि मूको. ३. नाहित मूको. १. मूको यविष्ठेपादिः अभ्यः २१ वममन्यान्ते ५. "मेरा ८ पं. ६. पासी रुपे. ७. मन्त्रिको ८८ पिता विधिश्वन मूको १ मध्याहारः भूको. गुको १३ देशको १४ १०.३० भनगन्दा भूरो, ११. रामा सूको १२ हां. १५. "पितृ विल पं.