पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ४८५ मे ११ ] पर्छ मण्डलम् स्कन्द्र० पछि लोडयैs लट् 1 पालय | तोकम् तनयम् पुयं च पौत्रं चस्माकम् । पर्तृभिः भावेऽयं मृच' 'छान्दसत्वात्। पाटनैः* त्यम् अदब्धैः आसितैः केनचिदपि हिंसमशक्यैः | अप्रयुत्वनिः यु मिश्रणे । धममिश्रणम् भ्रमयुत्, 'तगत संप्रयुत्वन् । मस्र्ये वनिप् । तैः अप्रयुत्वभिः । अम्पेनामिश्रितैः । अत्यन्तासाधारणैरिस्यर्थः । किन हे अप्रे! हेळांसि क्रोधरूपाणि दैव्या देवानां स्वरूपाणि भूतानि युयोधि पृथक् कुरु नः पञ्चम्या पड़ी। अम्मत्तः 1 अस्माकमुपरि से देवानां शोधाः तानू अपनत्यर्थः । न च सानेव केवलान् । किंवाई। अदेवानि हरीति च देवा रक्षभादयः, तत्कर्तृकाणि यानि तानि तत्साहचर्याद अदेवानीत्युच्यन्ते हरांसि हिंसाकौटिल्यानि च । ह्वृ कौटिल्ये इति | रक्षमादीनां हिंसाकौटिल्यानि 'चाहत्य या अस्मासु प्रवृत्तयः ताश्चेत्यर्थः ॥ १० uto T बेङ्कट० पार | पुत्रम् पौत्रं च पारणोपायैः त्वम् अहंसितैः शनः । अने! क्रोधान् देवकृतान् पृथक् करु, अस्माकम् रक्षांसि च कुटिलगमनामि ॥ १० ॥ सहति चतुर्थाष्टके अमाध्याये द्वितीयो वर्ग: • आ स॑खायः सव॒र्दुषो॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वच॑ः । सृजध्व॒मन॑षस्फराम् ॥११॥ था । स॒खाय॒ः । स॒त्रःऽदुधा॑म् । धे॒नुम् । अजय्य॒म् । उप॑ नव्य॑सा वच॑ः। सु॒जध्व॑म् | अन॑पऽस्फुराम् ॥११॥ ॥ तत्र योऽयमनन्तरः भगायोडन सुके, स्कन्द० 'आदित्यो वा मरुतो वा पृक्षयो वा प्रगाथः, अगाध इति च आख्याः स आदित्यदेवो मरुद्देवतो वा पृभिदेतो वा । त्रयाणां चैषां विकल्पानां पृश्निदेवतस्त्रम् ऋक्षवारूतमं दृश्यते । एभिरिति च मस्त मातोच्यते । कुत श्रुतत् । 'वृद्धि वोचन्त मातरम्' (ऋ५, ५२,१६ ) हरयादौ मन्त्रान्तर प्रभेभैरतां मातृत्व- दर्शनात् । सा च गौः । 'गोमातरो यच्छुभयन्ते अभिजभिः (ऋ १८५३ ) इति दर्शना गोशब्दस्य च सर्गादिमत्यां गवि प्रसिद्ध धौशिदस्य गुनामत्वाद 1 हे सखायः। ऋत्विजः सवधाम् सबः अमृतं सत्सद था वृष्टिलक्षणम् उदकं तद् या दोग्धि पृश्निः दोग्धी चौसा सर्दुघा यां घेनुम् दोग्ध्रीम् आ अजवम् अनतिर्गत्यर्थः । सामर्थ्याच्चान्तर्णी- सयर्थ: आगमत स्वयशे | साय च नय्यसा नवतरण अन्यै स्वोतृभिर वचः । संसृजत तृतीयायें एषा प्रथमा 1 वचसा स्तुतिलक्षणेन उप राजदम् उपत्येप समित्यस्य मिश्रयत स्तुतेत्यर्थः । कोशीम् उच्यते । अनपराम् अविस्थालिनीम् ॥ ११ ॥” पेङ्कट० शौनकः – 'आदिलो वा मरुतः पृथयो वा प्रगाथस्त्वत्र' (सु. बुदे ५,११२,११४) २ ६, ४८ ) इति । अस्मिन् सुतेऽयं प्रगाथ आदित्यदेवतो वा मरुदेवतो वेत्यर्थः । राम्र पृश्नि देववस्वम् गएयते। हे सखायः ! अमृदुधाम् स्वोन्रण उप आ अजध्वम्, विभुज च दाशः तो प्रस्फुरन्तीम् ॥ ११ ॥ I ५५ ९. घाइज्योरमाम्म मूको. १२. दैप रु रुपं. मूको, १९. पूल रूप २० मिसनम् भूको, ३.चि. १. वर्ष मूको. २. एसिमिः पिभिः वि. प्रमिनियम प्रयुक्तस्वात्मको. ४-४. ६६. प्रमुगुप्त मूको, ७. देना भूको. १०, को हुए आदम् २१मन्यभाग्यस्य मध्ये पवितम् १३-१३. मास्ति गूको. १०. मूको. इदं भाव्यम् २१ तमममाप्यागन्तरं १४. भागतम्यची भूको १५. पत्र मू. मालिम्ि भिदेवतो पेनुम् मत्रतरेण

मो.

८. न्ग को. 11. था' को. १६. संसूजन १८, ले० को