पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४६ ऋग्वेदै सभाष्ये [ अ ४, अ ८, म त्रै- वेङ्कट० तम् युष्मदर्थम् इन्द्रम् च सुप्रज्ञानम् वरुणम् च प्रज्ञावन्तम् अर्यमणम् च मादविवारम् गच्छदनं प्रदातारम् विष्णुम् च स्तौमि' धनादेशाय ॥ १४ ॥ त्वे॒षं शर्यो॒ न मारु॑तं तु॒वि॒ष्वण्य॑न॒र्वाणि॑ पू॒पण॒ सं यथा॑ श॒ता । 1 शर्धसः * । से स॒हस्रा कारि॑पचर्प॑णिम्प॒ आँ आविर्गहा वर्ष् करत सुवेदा॑ नो बधूं करत् ॥१५॥ त्वे॒षम् । शधैः । न । मारु॑तम् । तुवि॒ऽस्त्रनि॑ । अ॒न॒र्वाण॑म् | पुषण॑म् । स॒म् | यथा॑ ॥ श॒ता । सम् । स॒हम्नः॑ ।कारि॑षैत् । च॒ष॒णिऽम्य॑ः1 आ । आ॒विः । गुळहा । बह्म॑ । करत् । स॒ऽवेदा॑ । नः॒ः॥ वसु॑ क॒त् ॥ स्कन्द० किम् इन्द्रादीनेब केबलान् । न । किं तर्हि | लेषम् नशब्दः पूर्ववत् पदपूरणः । समुधवार्थो या त्वैपमित्यर्थाच घद्दनसमर्थमेव त्वेषम् शर्धः दीक्षं च बलम् कर्म तत् मारुतम् मस्तसमूह- लक्षणम्। कीरशम् | तृविष्वणि तुविशब्दम् | म च सास्तमेव शर्धः केवलम् । अनवणम् पूषणम् अनर्वाणमित्येवत् वितरस्म पूष्णो विशेषणम्, न पूर्वस्य मारुतस्य प्रति माश्रितवया नामवंत्वम् । अनवणम् अन्यनाsनाश्रितं पूषणम् । सम् यथा शता सम् सहसा कारिषत् | समित्युपसर्गस्य शतेषु सहस्त्रेषु च भेदेन श्रुतेः कारिपदित्या- ख्यातमपि भेदनेष योजयितव्यम् । यसैषाम् इन्द्रादीनाम्, एकैको "देवदेवो गणः स्तुत्याराधितः सन् कारिषद् सम्यक् करोति शतानि । कस्य | सामर्थ्याद् खभिप्रेतानाम् । स सड़ता काविपत् सहसाणिव सम्यक् करोति । चर्षणिभ्यः षष्टयर्थ एषा चतुर्थी । चर्पणीनां मनुष्याणाम् अस्माकम् । अथवा इयं सम्प्रदान एव चतुर्थी | तु 'रिषद ति करोतिः क्रियासामान्यवचन इह दाने वर्तते । यथा शातानि सदसाणि च सम्यग् ददाति मनुष्येभ्योऽस्मभ्यमित्यर्थः । यथा 'गूळ्हा गूढानि' वसु वसूनि धनानि आविः करत. आविष्करोति । अप्रख्यातानि मानि तानि लोके प्रख्यातानि करोतीत्यर्थः । यथा च सुवेदा विन्दुतेर्ला भायैस्वेदं रूपम् | सुलभानि नः "वसु वसूनि करत् करोति ॥ १५ ॥ अस्य चान्यं बेङ्कट० दीसम्, शर्धः च मास्वम् बद्स्वनम् ॥ तथान्यस्मिन् अप्रत्युतम् पूपणम् च सौमि सह स्तुतिंग करोमि । यथा शतानि ५ सहस्राणि च वसूनि करोति मनुष्येभ्यस्तथा स्तीमि। स पूपा अस्माकम् गूढानि वसूनि आदिः करोतु सुधनः भरद्वाजायेति मगाये भारुतो" गणो वा स्तूयते । तत्रोपमार्थीयाः सद्गच्छन्ते । सस्मिन् पक्षेऽयं मन्त्रः पोष्ण इति । यथा मास्वं शर्धोऽस्तोषम् एवं पूषणमपि सौमीति ॥ १५ ॥ आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु नै अपिकर्ण ओघृणे । अ॒धा अ॒ अरा॑तयः ॥ १६ ॥ आ । मा॒ । पि॑प॒न् ॥ उप॑ । द्र॒व॒ । शंसि॑षम् । न । ते । अ॒वि॒र्णे। घुणे । अषाः । अर्थः1 अ॥तयः॥१६॥ १. रतौ भूको. २. धनामादे* छ नए मदेशा' छपे धनानामाई मस्तावः ३-३० बलको मूको. ४. अर्धसः मू. ५. इतः परं १४ मन्त्रमाध्ये मूहकोशे लिखितमासीत् मो. देवोवणमूको ८०८ वर्षदिति मूको. ९९. गुहा मुद्दानि भूको. 15-12 नाविभूको. १२. इम्मूको ३३.मो. ६. काधनमि १५ गतानि सूझे. १६. माये मूको. १० मारने लपे १० १४. नाहित.