पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८, मं १७ ] परे मण्डलम् 1 'भा मा पूपन्' इत्येताश्चतस्त्रोऽपि स्कन्द॰ ‘आ मा पूषनिति पौष्यतः' ( ह. दे ५, ११४ ) पूपदेवत्याः' । मा मां भरद्वाजनामानम् ऋषि हे पूषन् उप आ द्रव उपागच्छशंसियम् सु स्तुतौ | स्तौमिनु क्षिप्रम् ते द्विसोयार्थेपा चतुर्थी । त्याम् अपिक कर्णशब्दोऽपठितोऽपि कर्मनाम | वलणशब्दस्य कर्मनाम्नोऽयम् अकारकोपः अपिगतं प्राप्तम् अर्धानुष्ठितं यत्कर्म सद् अपिकर्णम् । तस्मिनपिकणे प्राप्ते अर्धानुष्ठिते कर्मणि यागलक्षणे । आधुणे ! भागवदीसे!" अथवा घृणिः क्षरिता दना पूर्ण इतिः, "स कक्षेणैवासको यस्य स आघृणिः । वक्ष्यति द्वि 'हतेरिच तेऽवृकमस्तु सख्यम्' (ऋ६, ४८, १८ ) इति । तस्य सम्बोधनम् | हे आंघृणे! क पुनः कारणं स्तौषि उच्यते । अघाः पापाः अर्यः अस्मद्वेपिणः अरातयः सदाहारो इविपाम् | 'तानुचैः जहि त्वमित्यभिप्रायः । अथवैवमन्यभाइस्या ऋचोऽर्थयोजना | मां हे उपागाउपागताय च शंसिपम् । शंसतिः कथनार्थ | कपयामि से तुभ्यम् | अपिकर्णे कर्णशब्दः प्रसिद्धशरीरावयववचनः । एवम् अपिगते प्राप्ते कृत् कृष्टीभूवाय तुभ्यम् उपांशु कर्णे कथयामि | सु-शब्दो" नेस्यर्थः । किं किं कथयति उच्यते है आपूणे! क्षघाः सर्वत्रात्र द्वितीयार्थे प्रथमा। पापान् क्रूरकर्मणः अरीन् धात्मीयान् ऋकृत विपः । शानू नहीत्यभिप्रायः ॥ १६ ॥ घेङ्कट हे पुन्मा आ द्रव । कागतपुणे! क्षिप्रम् अहम् शंसामि तद कर्णसमीपे "साहुन्यमाना आहन्तारश्च अभिगम्वारः मम शत्रवो भवन्तु, भवन्ति देति ॥ १६ ॥ १५ इति चतुर्थाष्टके अष्टमाध्याये तृतीयो वर्गः ॥ मा का॑क॒भ्वीर॒मुद् वृ॑ो वन॒स्पति॒मश॑स्त॒ीरि॑ हि·नीन॑शः । मोत सूरो अह॑ ए॒वा च॒न ग्रीषा आ॒दध॑ते॒ वे ॥ १७ ॥ मा 1 क॒क॒म्बौर॑म् । उत्। बृह॒ः । वन॒स्पति॑म् । अस्तीः | वि | हि । नीनैशः। - मा ॥ उ॒त । सूर॑ः । अह॒रति॑ । ए॒ष | च॒न 1 ग्री॒वाः | आ॒ऽदध॑ते । वैरति॒ बॆः ॥ १७ ॥ २१४७ स्कन्द० कक यैल्ये। क्ने काकः "होल्यम्। भायो विविपया प्रार्थना तथा को प्रियते धागोस काकन्बीरः | मायोजीवितलक्षणम् । प्रायो हितविपया सृष्णया प्राणिभिर्जीवित धार्यते । सम् चाकम्बौरम्मा उत्पदः वृहू उद्यमने | मा उशंसोः मा उदाः । कथम् । बनस्पतिम्" लुप्तोपममेतत् । वनस्पतिमिव । यथा कश्चिन्महावलो इस्यन्यो था वृक्षं समुदरलेयम्, कास्माकं जीवितं मोडार्षीः 1 चिरं जीवयास्मानित्यर्थः । अशस्तीः मशंसितॄद् 1. आपो देवस्या: मूको. ५०५ तदर्षिक विकरणम् मूको. ८.८, तानुच्दै --- मित्यभि’ मूको 91. अक्कत् इविधा ता मूको. १५.१५. नास्त्रि मूको. पिया मूको. हिम्मको, ४-४, करणशुद नाम्चे मूको, २. स्तौति वि. ३. नास्ति मूको. ७०. सकासातो यस्य आपूणे मूको. ६. आपदी मूको. १०. ना शब्द नैन्दर्य: मूको. ९सावत्र च नः मूको. १४-१४. मानमाहारा च भूवो. १२ मागू वि. १०-१० प १६-१६. लक्ष्य दिया वि सौल्यमपरा सदियान, २०. भीमगरमानि हो. 1- १३-१३. दुपे, १९. हरयन्यो मूको, १८. वनस्पनीलू मूको.