पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्दे समाध्ये [ अ४, अ ८४. वैरिणोऽस्माकम् विहिनीनशः विनाशय । दिशब्दस्तु पदपूरणः | मा उत उताब्दोऽत्र चायें | मा चत्वरप्रसादात् सूरः सूर्यः अहः दिवसम् एव चन् एबशब्द एवमित्यस्यायें। चनशब्द एवमिति श्रुतेर्यथेत्यस्यार्थे | यथा श्रीवाः वेः पक्षिणः कश्चिद्धस्तेन सहसा निरुध्य मारणार्थं धारयेद् एवम् आदधते दूध धारणे । आाधरत् । किं पुनरो धारणम् । उच्यते । उपलब्धिविरोधः। स कथं भवति । यद्यन्धत्वं भवति । अन्धो सहर्मोपलभते, अत इदम् अर्धारणप्रतिषेधद्वारेणाऽनन्धरयमाशा- स्पते । म च त्वत्प्रसादाद सूर्यो धापद् येनाइनपलभामह इत्यर्थः । सूर्यप्रभवं हि चक्षुः, अत इदं सूर्याद् अनन्धरबमाशास्यते ॥ १७ ॥ २१४८ वेड० मा काकानां भर्तारं काकै निविडम् उद् बृहः वनस्पतिम् इति पुत्रपौत्रपरिवृतस्या- स्मनोऽनुदारणमाशास्तै । तदर्थम् भराती: वि नाशय मा अपि च सुवीरो योद्धा अहि एव पक्षिणो महणार्थन् मीचाः आधारयतु सुतं कण्ठे गृह्णात्विति अरातिभिः अनभिभवमाशास्ते ॥१७॥ च॒ते॑रिव ते॑ऽब्रुकम॑स्तु॒ स॒ख्यम् । अच्छिद्रस्य दध॒न्वतः सुर्पूर्णस्य दध॒न्वत॑ः ॥१८॥ द्य्ते॑ऽइव । ते॒ । अ॒वृ॒कम् । अ॒स्तु । सुख्यम् । अच्छे॑दस्य । द॒ध॒न॒श्वत॑ः॥ सुपू॑र्णस्य 1 द॒ध॒न्वतैः ॥ १८ ॥ । स्कन्द० हतेः इव ते तव स्वभूतस्य त्वया सहबास्माकम् अत्रकम् वृकशब्दोऽयं पृश्यता छेड़नायंस्य | अचूकम् अतृषणम् कच्छिम् | सममित्यर्थः । अथवा वृकसदशं वृकं हिंसकम् । अवकम् अहिंसकम् । अपि वा चुकमिति कुक वृक आदाने इत्यस्य रूपम् । अवृकम् अनादातृ । अभिप्रेतानाम् अनद- धारकमित्यर्थः । अस्तु भवतु सख्यम्" । कोदशस्य हतेः । उच्यते अच्छिद्रस्य छिद्रवर्जितस्य । रूडयैत्यर्थः । दधन्वतः दधिमतः । न द स्तोकेन दुभा तद्भवः । किं पुनः 1 पूर्णस्य पहुना दशा पूरिसस्य । प्रशंसायाम् अदमिदान मतुम् । तेनापौरुत्यम्" । प्रशस्तेन दना तद्वतः ॥ १८ ॥ वेङ्कट० दृतेः इब तॆ आइिँसकम्, अस्तु सस्यम् अच्छिद्रस दधियुक्तःस्व अत्यन्तं पूर्णस्य ।। १८ ॥ परो हि मत्रसि॑ स॒मो दे॒वैरु॒त थिया । अ॒भि ख्य॑ः पू॒प॒न् घृ॒त॑नासु न॒स्त्वमवा॑ नूनं यथा॑ पु॒रा ॥ १९ ॥ पू॒रः । हि । मत्र्यैः । अति॑ । स॒मः | दे॒वैः । उ॒त 1 श्रि॒िया । अ॒भि । ख्यः॒ः । पु॒प॒न् । घृ॒त॑नासु॒ । नः॒ः । त्वम् । अव॑ । नु॒न॒म् | यथा॑ । पु॒रा ॥ १९ ॥ स्कन्द० परो हि मर्यैः इति परशब्द उत्कृष्टवचनः । हिशब्दो यस्माद । यस्माद् उत्कृष्टः ॥ मः पञ्चम्यर्थं एका तूरीया | मनुष्येभ्यः सन् असिमः च देवैः इन्द्रादिभिः श्रिया व लक्ष्म्या | उत-शब्दस्तु पदपूरणः यस्मादिति वचनात् तस्मादित्यभ्याहार्मम् । सस्मात् १-१, एकवचन मूको २ इत्यस्यायें] मुको. ६. इति सूको. ७. बत् मूको. सूको. 19, शैन पौन' मूको, १२. ममूको ३. बाभूको. ८. ना मूको. ३३. असि मनुष्येभ्यः मूको. ९. 'मामपहा' भूको. ४. कानाम् मूको. ५. अण 1. स सन्यः