पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४९, v ] चमण्यसम् पर्जन्यवाता । वृत्र॒मा॒ा । पृ॒थि॒व्याः । पुरी॑पाणि॑ि 1 जि॒न्यत॒म् । अप्या॑नि । सत्ये॑ऽश्रुतः । क॒वयः॒ः ॥ यस्य॑ । गा॒ऽभिः । जग॑तः । स्या॒ाः । जग॑त् । आ । कृ॒ण॒ध्व॒म् ॥ ६ ॥ स्कन्द्र० पयवाताव ऋतुयेते पन्य यात पर्जन्यासो छान्दसः पर्जन्यस्य पूर्वनिपाठः । सयोः सम्बोधनं हे पर्जन्यवाता | हृपभा 1 दर्पितारो ! पृथिव्याः पुरीपाणि पुरीपदाउदोन पूरणसमर्थवचनः, भोदुफनाम। समस्त्रायाः पृथिष्याः पूरणसमर्थानि अत्यन्तबहूमीत्यर्थः जिन्वतम् जिम्पतिः प्रीतिकर्माऽन्यत्र । इह तु सामर्थ्यात् क्षारणार्थः । क्षारमतम् । अत्यानि आप एव भव्यानि 1 स्वार्थिकस्वद्विस । उदकानीरयर्थः । अथवा 'आप' (निय १, ३ ) इत्यन्तरिक्षनाम । क्षत्र' भवानि अभ्यानि | काति। सामद उदकानि । अथवा नियमिति हिन्वतिः प्रीतिकर्मद । पुरीपाण्याच्या नीति द्वितीया तृतीयायें | पृथिव्याः पूरणनमः श्रीणपतम् अस्मान् । परोऽधंच मारतः | वृत एतद् सत्यश्रुतः कचेच दृश्यत्र सरयतः यम इस्पेसेन पद्येन भरनाम् अभिघानस्य दृष्टत्वात् । सति च सम्भवे यन्द्र - म्यास्पदयात्। हे सत्यश्रुतः सत्यस्य स्तोत्रस्य श्रोतारः ! फलयः । मेधाविनः ! यस्य महममृतेः गोभिः स्तुतिभिः साकाङ्क्षत्वान् सत्यध्ये इति याक्यमेषः । विष्ठतिर शुद्रोऽप्यधिपूर्व यच्च॑ब्द्धुतेस्वच्दोऽध्याहार्यः । तस्य हे जगतः स्मातः ! दृष्टव्यः॥ व्यत्ययेनैकवचनम् । कृत्स्त्रस्य जगतोऽधिष्ठातारः । शृत्स्नम् जगत, आ टपणम् अक स्यातरित्येकवचननिर्देशात्र, मरमाः- साम्रा एव मरुतः! कुछ। अनुप्राभिमुख कुरत इत्यर्थः । अथवा जगतः चर्पाचेन्द्रस्येदं सम्बोधनम्, मस्वां न तेनायम् ऐन्द्रमारतोऽर्धर्षः ॥ ६ ॥ { घेडू० हे पर्जन्यवायू! वर्षिवारी! पृथिव्याः उदकानि दुग्धम् अन्तरिक्षस्थानि, अनि सम्बन्धीनि पूरकाणि स्रोतांसि | परोऽधंच मारुतः सत्यस्य श्रोधारः! यसप मम तृता भवय, तस्य ममाम्युदयार्थम् जगत् अलङ्कुरव ॥ ६ ॥ पावी॑रबी क॒न्यो॑ चि॒त्रायु॒: सर॑स्वती वी॒रप॑त् यिँ धात् । नाभि॒रच्छि॑द्रं शर॒णं स॒जोपा॑ दु॒राघपै गृण॒ते शर्म॑ य॑सत् ॥ ७ ॥ पानी॑रवी । क॒न्या॑ । चि॒त्रऽआ॑यु॒ः । सर॑स्वती । वी॒रय॑नी । धिय॑म् । घुत् । नाभि॑ः। अच्छि॑द्रम् । श॒र॒णम् । स॒ऽजोषः । दुःऽन॒धये॑म् ॥ शृ॒ण॒ते । शर्म॑ ॥ 9 ॥ ॥ स्कन्द्र० सरस्वत्यत्र स्तूयते पावीरवी शोधयित्री | भय पवि० शय्या सद्वान् इन्द्रः पवीरवान्, तत्म सम्बन्धिी कन्या कमनीया चित्रापुर यस्याः सा चित्रायुः । सरस्वती नदी माध्यमिका वा पाई और कहा छ पतिर्भर्तृस्थानीयः पालयिता वा मस्याः सा चीरपत्नी धियम् 47 । प्राइति श्रीनाम सजोषा इत्येवेन घास सम्बन्धः । देवी २२. समस्तायाः पूरण भूको, रूपं खोमणि ल मस्तानः 9. भवान को. ५. स्वोदानि वि लः स्तोत्रा • ८०८ नाभिः मानि स्तोनाम मूको. । alle ✔ को. नूस.