पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५८ ऋग्वेदे समाध्ये [ ४५ अ ८, य ७. आ । युवानः । क॒वयः । यज्ञियासः | मरृतः | गृ॒न्त | गृणतः 1 वरस्याम् । अ॒चि॒त्रम् | चि॒त् । हि । जिन्वि॑य । वृधन्तेः । त्या | नक्ष॑न्तः | न॒रः । अ॒भिर॒वत् ॥ ११ ॥ स्कन्द० मरतोऽत्र ऋये स्तूयन्ते । हे युवानः तरुणाः ! कवयः ! मेधाविनः ! यज्ञियासः! यज्ञाः! मरुतः । 'आगन्त आगच्छत गृणतः स्तुतः स्वभूताम् वरस्याम् घरणीयां स्तुतिम् । फिस अचिन्नम् अविनिम्। सर्वनैकरूपमित्यर्थः । सामर्थ्याद बृष्टिलक्षणम्, उदकम् । विद हि इति पदपूरणौ। जिन्यथ जिन्यतिरत्र क्षारणार्थः । लोढर्थे । क्षारयत | बृधन्तः वर्धमानाः | केन । सामर्थ्याद् चीर्येण | इत्या समुत्र अन्तरिक्षे नक्षन्तः 'गच्छन्तो व्याप्नुवन्तो वा मेचं हे नरः | मनुष्याकार! स्वतन्द्रा अङ्गिरसो ऋपयस्तद्वत् ॥ ११ ॥ ' बेङ्कट० हे युवानः ! कवयः 1 यशाहीः ! मरुतः । स्तुवतः चरणीयां स्तुतिम् 'आ गन्त' | यूयम् हि पूजारहितम् अयजमानम् अपि पूरयथ वर्धमानाः अमुनान्तरिक्ष व्याप्नुवन्तः हे नेवाः ! अहिरस्वत् । अगिरसोऽपि नूनमन्त्ररिक्षेण गच्छन्धि ॥ ११ ॥ प्र वी॒राय॒ प्र त॒वसै तु॒रायाजा॑ यूथेव॑ पशु॒रस॒रस्त॑म् । स पि॑स्पृशति त॒न्त्रि श्रु॒तस्य॒ स्वभि॒र्न नाकं॑ वच॒नस्य॒ विप॑ः ॥ १२ ॥ प्र । वी॒राय॑ । प्र ॥ त॒मसे॑ । तु॒राय॑ । अर्ज | युथाऽइ॑व । प॒रा॒ऽरक्षिः । अस्तैम् । सः । वि॒स्पृश॒ति॒ ॥ त॒न्य॑ ॥ श्रु॒तस्य॑ | स्तृभि॑ः । न । माक॑म् । त॒च॒नस्यै। विप॑ः ॥ १२ ॥ स्कन्द इत्युपस: अत्याख्यान सम्बध्यते । उपसर्गाभ्यासाच्याख्यातल्याभ्यासः । प्राजप्राजेति अभ्यासाथ कार्यभूयस्त्वम् । सुदु प्रक्षिप। भैरयेत्यर्थः । किम् | सामथ्र्योत्, स्तुती आत्मन घायद् अन्तरारमनः ॥षः" । चोराय शुराय । तयसै वृद्धाय | अथवा 'तवः' ( निघ २,७ ) इति वलनाम, सामध्यच्चान्तवमरवर्धम् | खचते तुराय स्वरस्तुत हिंसास्वरूपम् | त्वरित्रे हिंसिये या शत्रूणाम्। फस्त पूर्वस्यामृचि मस्ताँ प्रस्तुतरवाएँ । 'या मुळीके मस्ती इराणामू' (ऋ ६,४८, १३ ), 'प्र विश्रमकं शृणते 'भुराय मारुताय (ऋ६,६६,९) इत्यादिषु च शरध्देन मरतां विशेषणस्य इटावास से मस्तः कथं माजमितम्या । उच्यते- यूमा इव पशुरक्षिः अन्तम् पशुरक्षिः पशुपालः 'अस्तम्' ( निघ ३,४ ) इति गृहनामः । यथा च पशुपालः यूयानि गृहं प्रति प्रेरयेत् तद्वत् । किं कारणम् । उप्यते-राः मरुद्रणः स्थिति स्पर्शनम् अत्र उपलम्मसामान्ये वर्तन स्पर्शमेद्रियेवोपलब्धी । पुनःपुनरपलभते स्तुती: तन्दि सप्तमीनिर्देश माता इति वात्रयशेषः स्वारी मासाः सतीः श्रुतस्य प्रख्यातस्य १९स्तोसुः स्तुती: । कपमियोपलभतेस्तृभिः न नाकम् स्तृभिरिति नक्षवनाम | हायंमूवलक्षणे चैया तृतीया | मार्क चौ: (सु.या २,१४)। व्यथा "नक्षत्रसम्बन्धाद् दियम् ॥ "महतादरेणोन्मुखः सबै उपसमधे हरम् । } ११. भगन्द्रभूको. २. वसः३३. विविचितम् मूको. ४. क्षारयन्त वि. १५ोप्पानुगुको. ६-६. माहित मूको ७ प्रति को. ८. प्रभूको ९ खतिः मुझे. १०.मूहो, ११-१२१२-१३.ए. को मो. मरयायदानव भूको १५-१५,१६०१ सम्बनि डो. १०-१५