पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्व मण्डलम् २१५९ सू४९ मे १३ ] 1 रवचनस्य विषः बघनस्पेति वाच्छी युष विप इति वेपतेः कम्पनार्थस्य रूपम्। 'श्रुतस्येस्पेसेन चैते समानाधिकरणविशेषणे । स्तुतिवघनशीलस्यात्यादरेणौषक तुः स्पेतुः ॥ १२ ॥ बेट० यस्तुतिम् वीराय मस्तूराणाय वृदाय शिमाय यूथानि यथा पशुपालः अस्तम् प्रति प्रेरयति । सः मस्यूगणः स्पर्श करोति शरीरे विद्युतस्य स्तोतुः नचः इव लोकम पचनशीष्टस्य विमस्य । शरीरं स शरीरैः संक्षेपयति ॥ १२ ॥ यो रजाँसि विम॒मे पार्थि॑वानि॒ त्रिश्च॒द् विष्णुर्मन॑वे चापि॒ताय॑ 1 तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒ाई॒ तनो॑ च ॥ १३ ॥ 1 । यः । रजासि । वि॒ऽम॒मे । पार्थिवानि 1 त्रिः | चि॒त् । विष्णु॑ः | मन॑वे । वा॒धि॒ताय॑ । तस्प॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद्यमा॑ने । रा॒या । म॑दे॒म॒ त॒न्वा॑ | तवा॑ । च॒ ॥ १३ ॥ उच्यते | मनवे । अथवा स्कन्द० दिव्युरन हृदयते । मः भवान् बजॉसि ज्योतींषि प्रकाशापानि विममे निर्मिमीते करोति पार्थिवानि पृथिव्यां भवानि । स्वरश्मिभिः पृथियों प्रकाशयतीत्यर्थः । त्रिः त्रिशब्दोऽध यहुत्वमाश्रप्रदर्शनार्थः । यहुट्टत्वः । प्रत्यमित्यर्थः ॥ चित् शब्दः पद्पूरणः कः | विष्णुः । कस्मे । मनुशब्दोऽग्र सोऽयमित्यभिसम्बन्धात् मनोरपत्यं मनुष्य तादध्यें चतुर्थी सर्वस्य मनुष्यस्यार्थाय पाधिताय बाधितहप शार्वरेण समसा रगांसीति रजश्शब्दोश्न लोकपचनः सामर्थ्याच्चेद सदेकदेशे निवासस्थाने वर्तते । 'त्रिशब्द- स्तु निरवचन एवं मनव इति मनुशब्द एतयानो राशः 'ऋपेशं याचक यामि निवास स्थानानि पार्थिवानि त्रिनिर्मितवान् कल्पितवान् असुररपहतानि सन्ति तानि जित्वा प्रत्यर्पितवानित्यर्थः । मनुनाझो राशः सपेच अमुरैबोधितस्य ॥ तस्य ते तव सम्बन्धिनि । त्वया वृत्त इरयर्थः । शर्मन् गृहे उपदयमाने रुपेत्येष मा इरपेवस्य स्थाने आदानायऽन्यन्न । इह तु सामर्थ्यांद्दीप्त्यर्थः । व्यहवयेन च इयन्विकरणः सुण्ड दीप्यमाने राया धनेन मदैम मदेमहि, तन्वा शरीरेण चारोगेण तना च अपत्येन च ॥ १३ ॥ बेलूट० यः पार्थिवान् लोकान् विममे क्रमणैः त्रिः घ असुरै बाधिताथ मनुष्याय॥ मनुष्याणाम् पत्र स्थभूते गृहे त्वयोपदोयमाने धनेन मोनहि आत्मा अभ्युटुवार्थम् । ताय पुत्रेण च सहिताः ॥ १३ ॥ तन्नोऽहेर्बुध्न्यो॑ अ॒द्भिर॒र्कैस्तव् पर्व॑त॒स्तत् स॑वि॒ता चनो॑ धात् । तदोष॑धीभिर॒भि रा॑ति॒षाच॒ो भगः पुरैधर्जिन्वतु प्र गये ॥ १४ ॥ ३-३. पति पते पदार्थस्य मूको, ४-४. श्रुतस्यै- संधि मूको; संस्पृशक्ति प्रस्तावः १. भयानि मूको. ९. ९. कपेचकः मूको. १० पाथियानीति १-३ °नस्यापिवा मूको. ३, हुन् मूको. तेन चैतेन चैते समानाधिकरणे शेषणे भूको ७. नास्ति मूको. ८-८. शनि शब्द स्तुतिलववन मूको. म्फो. 11. "चिताय मूको १२ संबन्धनि भूको. १३. आनत्यत्र मूको. ११४ विवरण मूको. १५. 'म'नो मूको १६. 'प्या मूफो. १७. तोपदीयमतल छर्प; मानेन पि. १८, माहित