पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५०८ ] : षष्ठं गण्डलम् । ‘अ॒मान॑म् । आ॒पः॑ । मा॒नु॒षः । अनृ॑क्तम् | धात॑ । त॒तो॒काय॑ | तन॑याय । शम् । योः । यु॒यम् । हि । स्प । भि॒पज॑ः । मा॒तृ॒ऽत॑माः । विश्व॑त्य | स्या॒तुः । जग॑तः । जनैत्रीः ॥ ७ ॥ स्कन्द० आपोसायन्ते । ओमानम् अवनं पालनम् हे आप! मानुष:/" मनुष्येषु भवा:! अमृतम् अमृतशब्दस्यायं छान्दसः ककार उपजनः तत्साहश्याच सम्पपदेशः अमृतसमाम् । अत्यन्तहितमित्यर्थः । अथवा 'कमृऋमिति सृजूधातोः शौचापेकस्य 'प्रथभ्रस्जसृज" ( पा ८२, ३६ ] इति पत्वं न जन्दसत्वात् 1 अमृतम् अशुद्धम् । अप्रेत धनेन या सहितमित्यर्थः । धात घस तोकाय तनयाय पुत्रेभ्यश्च पौत्रेभ्यश्थ अस्माकम् मघ केवलम् ओमानम् । किं तर्हि । राम् उपशमनम् । कस्य | सामर्थ्याद् उत्पना नामनिष्टानां "रोगाणाम् | योः इति पृथग्भावार्थः । पृथाभवन् "चासम्पन्ध इत्यर्थः । केन' | 'सामय उत्पित्सुभिरनिष्टैः । कस्मात् उच्यते- यूयम् दि स्थ भियजः | हि-शब्दो यस्मादित्यर्थे । यस्माद् धूमं भिपनः वैद्रभूताः स्प। यथा बैद्य उत्पद्यस्य शरीरे दोस्य इन्तैवं "यूपमपि न्यः | किस भातृतमा निर्माम्यः मातृभूताः चा सर्व॑स्य । यस्माच्च विश्वस्य सर्वस्य स्थानः स्थावरस जगतः जद्गमा च जनित्रौः जनयित्र्यः स्थ । यस्मात् स्मितेस्त्पत्तेश्व " हेतवः स्तरमासयेत्यर्थः ॥ ७ ॥ घेकूट० 'अन्नं वा ओमाइति चाह्मणम्। हे आपः मनुष्येषु भवाः । शत्रुभिरप्रमुटम् प्रयच्छत पुत्राय पौत्राय शम् च योः च । यूयम् हि भवथ भिषजः कल्याण्यो मातरः विश्व स्थावरजङ्गमस्य च जनयित्रयः ॥ ७ ॥ आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् । यो दत्र॑वाँ उ॒षस॒ो न प्रत्कं ब्यूर्णुते द॒ानुषे॒ वार्या॑णि ।। ८ ।। आ । नः॒ः । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्मा॒ात् । यः । दन॑ऽवान् । उ॒षसः॑ः । न । प्रतीकम् । वि॒ऽऊर्णुते । दा॒शुषे॑ । वार्या॑णि ॥ ८ ॥ .२१६५ स्कन्द्र० सविताइन सत्यते । नः अस्मान् देवः सविता त्रायमाणः पालयन् हिरण्यपाणिः हिरण्मवद्दस्तः । मसाल्यापना इतिहासमाहह्मणमधीयते" - 'अथ "यत्र छ तद्देवा" यज्ञमतन्वत तत् सवित्रे ५ प्राशित्रं परिजहुस्तस्य पाणी प्रच्छेिद। तर रिष्मयौ" प्रतिदधुस्तरमाद्धिरण्यपाणिरिति स्तुतः ( यांना ६,१३ ) इति । यजतः ग्रष्टव्यः भ्रा अत्यर्थमागच्छे दिलाशामदे। षः किं करोति । बच्यते- यः दशवान् भानुमान् उपसः न प्रतीकम् | प्रतीकं वर्शनम् । न शब्द उपमार्थोऽस्मात्परो द्रष्टव्यः । यथा उपसो दर्शनं प्रकाशयति तद्वत् व्यूर्णते दिशब्दोऽय बिगमे। ऊर्जुन्द् भाच्छादने । विगताच्छादनानि करोति । प्रकाशयतीत्यर्थः । दाशुषे यजमानाय चार्याणि वरणीयानि सर्वप्रकाश्यानि ॥ ८ ॥ जगम्यानू १. मूको. ५-५. रोगाप्रथासाना भूको. १९. 'दुलिभर मूको. मूको. १३. मधीते मूको. १७. विच्छिदुः मूको. २२. दिश° सूक्रो. १८ ४-४. "मनेन मुको. २. मानुषः मूको. ३.३. मिति मरर भ्रस्न ग्रूको. ६. 'भाजन दि. ७-७, चावन्धस्वेत्यर्थः मूको. ८ जेन कपि, येन वि १००० भातृतमाः मुको, 11-81. रेलवस्या भूको १४-१४. यत्र से देवाः मुफो. १५. सविता को.१६. पारिजातस्यको १२. अपः व्रतो मूको. १९. मेन मूको, २८. नास्त्रि मूको. २१. द्वेद मूको. ●