पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६८ श्रावेदे सभाप्पै [ अ ४, अ ८, व १७. इत्येवे एन्तु सुखयन्तु वायुः । 'ऋभुक्षा' ( निघ ३,३ ) इति महलाम १ महान्' दाजः च सुधन्वनः पुत्रः देय्यः विधाता व पर्जन्यावाता च पिप्यताम् इयम् नः एफायी खोप्याची वृद्धौ | वर्धयन्तु व अचम् अस्माकम् ॥ १२ ॥ पेङ्कट० ते भस्मान् रुद्रः सरस्वती व सङ्गताः सेचनवन्तः विष्णुः सुखमन्त, धायुः घ तथा ऋभुर्विया बाजः 'सौधन्वनाः दैव्यः' विधाता चन्द्रमाः पन्यवाती व वर्धयन्तु भस्माकम् अचम् ॥ १२ ॥ उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु दानु पत्रिः । त्वष्टहा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्वे॒वेभि॑ः पृथि॒वी स॑मु॒द्रैः ॥ १३ ॥ उ॒त । स्यः । दे॒वः । स॒चि॒ता । भर्गः | नः | अ॒पाम् | नपा॑त् । अवतु । दार्नु । पर्मिः । त्यष्ट । दे॒वेभि॑ः । जनि॑ऽभिः । स॒जोषः । धौः । दे॒वेभि॑ः । पृथि॒ध | समुद्रैः ॥ १३ ॥ स्कन्द० सवित्रा स्तूयन्ते। उत थपि यः सः देवः सविता भगः च नः रसान् अपाम् नेपात् च भवतु पालवतु। अझिरपां नपादुष्यते । अदम्य औषधिवनस्पतयो जायन्ते, लोपधिवनस्पतिभ्य एप जायत इति । कोशः | उच्यते । दानु दानम्, पमिः घृ पालन- पुरणयोः साधु पालविता परित्यक्ता साप्नु दानानां सर्वदा दावेत्यर्थः । वाच देनेभिः देवैः सह "जनिमिः तत्पनीभिद्य सह सजोषाः समीति, धौः च देवैः सह पृथिवी च समुद्रः ॥ १३ ॥ येङ्कट अपि च दैवः सविता गगः च समान् अपाम् नपातू च रक्षतु, दाता पुरथिता लष्टा देवैः देवपक्षीभिश्व सङ्गराः, यौ च देवैः पृथिवी च समुद्रः सदधिभि ॥ १३ ॥ उ॒त नोऽष्ट शृणोज एक॑षात् पृथि॒वी स॑मु॒द्रः । 1 विश्वे॑ दे॒वा ऋ॑त॒ावृधो॑ हुव॒नाः स्तुता मन्त्रः कविश॒स्ता अवन्तु ।। १४ ।। उ॒त । नः॒ः । अहि॑ः । इ॒घ्न्य॑ः । शृ॒णोतु | अजः | एक॑ऽपात् । पृथि॒वी समुद्रः । विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ए॒वानाः | स्तु॒ताः | मन्त्रः | क॒वि॒श॒स्ताः | अवन्तु ॥ १४ ॥ स्कन्द यादयोऽन इत्यन्तै उत अपि मः अस्माकम् अदिः युध्न्यः युध्नम् अन्तरिक्षम्, रासिन्मयः शृणोश | किम् । श्रद्धानम् | त एतत् । हुयानाः इति परम्वाद्धघनाव आह्वानस्य प्रकृयावात् । न च केवलोऽहिले । किं । राजः च एकरात शुकः पादयस्पेस एकपात | पृथिवी धसमुद्रः च विश्वे देवाः शताबूधः सत्यस्य यशस्य अदुवा वर्धविवारः हुवानाः आहूयमानाः | युवा याद्वानमागताः सम्दः स्तुताः अस्माभिः २-३ ते गो १पाको २-१ सोरेन्यः यि रूपं सौदेन्यः एमसौदेयः प्रताप. मूको. ४.४.२००० मूको ५.५० बचनाला भूको. ६. टोहिम्को