पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७८ ऋग्वेदे सभाष्ये [ अ ४, अ ८, ६ १३. अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वा॒ाः परि॒ द्विषो॑ मृ॒णय॑त वि॒न्ते॒ वसु॑ ॥१६॥ अपि॑ । पन्था॑म् । अ॒ग॒न्महि॒ । स्व॒स्मि॒ऽयम् । अने॒हस॑म् । येन॑। विश्वः। परि॑ । द्विषि॑ः। वृ॒णक॑ । वि॒न्दते॑ । वसु॑ ॥ १६ ॥ स्कन्द० अपि [पन्याम् पन्थानमपि भगन्महि स्वस्तिगाम् ' भवत्प्रसादन अविनाशगमनम् अनेहसम् आपापम् । सर्वपापर्जत मित्यर्थः । येन तृतीयया गम्छन्निति वाक्यशेषः । विवाद्विषः सर्वोत् द्विषः परि घृणकि परिवर्जयति। भवत्प्रसादेन विन्दते कभत्ते च बसु धन रम्यम् ॥ ४६॥ वेङ्कट पन्थानम् अपि अगन्महि प्राप्तुम स्वस्तेः भापयितारम् अइसम् येन पभा विश्वा द्विषः परि घृष्णक्ति पथिकः विन्दुते च धनम् ॥ १६ ॥ 'इति चतुष्टके अष्टमाध्याये योदशवर्गः ॥ [ ५२ ] ऋजिवा भारद्वाज ऋषिः । विश्वे देवा देवता। त्रिष्टुप् छन्दः, ससम्मादिद्वादइयत्ता गायत्र्यः चतुर्दशी जगती । न तद् दे॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शर्म॑भिरा॒भिः । उ॒ब्जन्तु॒ तं सु॒म्बः परि॑तास॒ नि ह्ये॑यतामय॒जस्य॑ य॒ष्टा ॥ १ ॥ न । तत् । दि॒वा । न । पृथि॒भ्या 1 अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शर्माभिः। आ॒भः। च॒जन्तु 1 तम् | सुच॑ | पर्वतासः । नि । यताम् । अति॑या॒जस्य॑ ॥ य॒ष्टा ॥ १ ॥ स्कन्द० तदिति व्यत्ययेन नपुंसकता। छन्दश्रुतेश्च योग्यार्थसम्वन्धो 'छन्दोऽध्याहार्यः समिति' । न तत् दिया न पृथिव्या तृतीयाः सम्बन्धमिति वाक्यशेषः । अनु मन्ये अनुमानासि | इच्छामीत्यर्थ । कीदृशः पुनर्दिक पृथिव्या षा सम्बन्धोऽत्र यो नेप्यते। उसे मृतस्य सतो "देवदारीरस्य मनुष्यशरीरस्य वा सम्बन्धः | अमर धियांस पृथिव्या अतो नेष्यते । मृतं सन्तं देवशरीरं मनुष्यशरीनं या प्राप्नुवत् सचेच्छामीत्यर्थः । जीवन्तमपि न मज्ञेन सम्बन्धम् अनुमन्ये, न कपि शगोभिः आभिः ...….......॥े॥ बेङ्कट० न तत् कर्म धावाधिषीभ्याम् 'अदम् अनु' मन्ये सफल करते द्यावापृथियौ सत्कर्मेत्यर्थः । न घ यज्ञेन, न अपि शारीमिअभिः । तम् इमम् अतियाजै महच्छत्रुम् मद्दान्तः पर्वताः उजन्तु | निहनो भवतु अतियाजस्य" या धाम् ।। १ ।। अति॑ वा॒ा यो म॑रुतो॒ मन्ये॑ते॒ जो ब्रह्म॑ वा यः क्रि॒ियमा॑णं निर्नित्सात् । उषु॑षि॒ तस्मै॑ घृ॒जि॑नानि॑ सन्तु ब्र॒द्विप॑म॒भि तं चतु॒ द्यौः ॥ २ ॥ १-१. भवेप्रसादेनापि भाल मूको. २.२ तृतीय... पाक्य मूको. ३. गज०. ५०५ माहित] मूको. ६. यदी तिमूहो. शरीरबा मुफो. मो. ९. मूको ४. विश्वान् पं. ८-८.भानु 10 विदि पे भरिए १. कर्मणा मूडी. ११. निया* पं.