पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८० ऋग्वे समाध्ये इन्द्रो॑तो॒ नेदि॑ष्ठ॒मव॒साम॑मिष्ठ॒ सर॑स्वती सिन्धुभिः पिन्व॑माना | प॒र्जन्यौ न॒ ओष॑र्धीभिर्मयो॒ोश्चर॒ग्निः सु॒शंस॑ः सु॒हवः॑ः पि॒तेन॑ ॥ ६ ॥ 1 इन्द्र॑ः । नेदि॑ष्टम् । अव॑सा । आर्गमिष्ठ | सरस्वती । सिन्धुऽभिः । पिन्व॑माना | प॒र्जेन्य॑ः । नः॒. । ओष॑धीभः । स॒य॒ ऽभुः । अ॒ग्निः । सु॒शंस॑ः । सु॒हवः॑ः 1 पि॒ताऽध ॥ ६ ॥ स्कन्द० येङ्कट० इन्द्र अस्माकम् रक्षणार्थम् नेदिष्ठम् अतिशयेमाऽऽगन्ता यस्तु सरखती व उदकैः शृवन्त्यस्तु । पर्जन्यः च अस्माकम् ओषधोभिः सुखस्य भावयिता अभिः ष शोमनशंसः स्वाद्वानः भस्तु पिता इव ॥ ६ ॥ . विश्वे देवास आ गेत श्रृणुता मे इ॒मं हव॑म् । यद॑ ब॒र्हिर्ध्नि पदत ॥ ७ ॥ विश्वे॑ । दे॒वा॒ास॒' । आ । गत । शृ॒णुत मे | इ॒मम् | हव॑म् । आ । इ॒दम् । ब॒र्हिः । नि । सौदत॒॥ ७ ॥ " It येङ्कट० है जिसे देवाः ! आगच्छव, मृणुत च मम इदम् आह्वानम् । इदम् बर्दिः आ नि सौरत॥ ७ ॥ ADD ... Ad यो नो॑ दे॒वा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूप॑ति । तं वि॑िश्व॒ उप॑ गच्छथ ॥ ८ ॥ यः । वः॒ः । दे॒वाः । घृ॒तऽस्तु॑ना । ह॒व्येन॑ । प्र॒ति॒ऽभूप॑ते । तम् । विश्वे॑ । उप॑ । ग॒च्छ्य॒ ॥ ८ ॥ [ अ४, ८, १५ ... चैङ्कटय य युष्मान् हे देवाः । इतप्रध्याविणा इविषा परिचरति, तम् सर्वे एप उप गच्छथ ॥ ८ ॥ उप॑ नः सू॒नवो॒ गिर॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मूका भ॑वन्तु नः ॥ ९ ॥ उप॑ । नः॒ः । सु॒नवः॑ः । गिर॑ः ॥ शृ॒ध्वन्॑ । अ॒मृत॑स्य । ये | सुठीकाः । भवन्तु । नुः ॥ ९ ॥ ........॥९॥ -- चेङ्कट० ते उप शृण्वन्द्र अस्माकम् स्वती अमृतस्य प्रजापतेः ये सुनतः भवन्ति । सुष्टु सुखवितार अस्माकम् भवन्तु ॥ ९ ॥ विश्वे॑ दे॒वा ऋ॑ता॒श्वच॑ ऋ॒तुभि॑इ॑वन॒श्रुः १ जु॒षन् यु॒ज्यं॒ पय॑ः ॥ १० ॥ विवे॑ । दे॒षाः । ऋ॒न॒ऽवृष॑ः । ऋ॒तु॒ऽभि॑ः । ह॒वन॒ऽश्रुतैः | जु॒पन्ता॑म् | यु॒भ्य॑म् | अंर्यः ॥ १० ॥ ...U१॥ 191 The Fox मदिरा मूको. 1. मह मूको महापस्तुल प्रस्ताव, २. न ३. खानोको