पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्य [ अ४, ८, ५ १६. विश्वे॑ दे॒वा म॑म॑ श्शृण्वन्तु य॒ज्ञियः॑ उ॒भे रोद॑सी अपा॑ नपा॑च्च॒ मन्म॑ । मा वो॒ो वचसि परि॒चक्ष्या॑णि वोच॑ सु॒म्नेष्वद् इ॒ो अन्त॑मा मदेम |॥ १४ ॥ चिश्वे॑ । दे॒वाः। मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञिया॑ः । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्मे॑ । मा ॥ व॒ः । बसि। पू॒रि॒ऽच॒क्ष्या॑णि । च॒ोच॒म् । सु॒म्नेषु॑ । इत् । वः । अन्त॑मा । मदे॒म ॥ १४ ॥ स्कन्द० रोदसी व्यश्विान स्तूयन्ते । विश्वे देवाः इति रोदस्यादयः प्रतिनिर्देिश्यन्ते । सर्वे देवाः मम स्वभूतम्, शृण्वन्तु यज्ञियाः यशाः । कतम एते । उमे रोदशी द्यावापृथिव्यौ अपाम् नपात् च । अथवा विश्वे देवा इति पृथग्देवतापदम् । विश्वे च देवा उभे च रोदसी अपां नपान्च शृण्वन्त्विति 1 अपां नपाद् अरुच्यते, अपां पौरवात् । अद्भय 'लोपधिवनस्पतयो जायन्ते', ओपघि. वनस्पतिभ्य एप जायते इत्येवमस्वायां मौनत्यम् । कि शृण्वन्तु उच्यते – मन्म मध्यतेरधं- तिकर्मण इदं रूपम्' मननम् । स्तुतिमित्यर्थः । परोऽर्धर्चः प्रत्यक्षकृतत्वाद् [भिनं वास्यम् ॥ मा वः

  • वचाँसि युष्माकं बचांसि स्तुतिलक्षणानि परिचक्ष्याणि परिवर्जनीयानि अशोभनत्वात् परिवर्जनाइजि

योचम् भूयाम् अहम् । सर्वदेव शोभनाः स्तुतीर्युष्माकं कुर्यामित्यर्थः । किञ्च सुनेषु तृतीयामें सप्सम्यैषा । सुखैः अनेकप्रकारैः । इत् शब्दः पदपूरण: 'वः युष्माकम् अन्तमाः 'अतिशयेन सन्निकृष्टाः' मदेम सोदेमहि वयम् ॥ १४ ॥ २१८२ बेङ्कट० यशाहांः विश्वे देवाः उभे द्यावापृथिव्यो अपाम् नवात् च मम स्तोत्रम् शृण्वन्तु | मा युष्माकम् गणि वचनानि यॊगम् युष्माकम् सनिकृष्टाः वयम् सुखेपु एय" मदेम ॥ १४ ॥ ये के च॒ ज्मा महिनो आहॅमाया दि॒वो ज॑नि॒रे अ॒पां स॒धस्थे॑ । ते अ॒स्मभ्य॑मि॒पये॒ विश्व॒मायु॒ः क्षप॑ ह॒सा वॅरिवस्यन्तु दे॒वाः ॥ १५ ॥ `ये । के । च॒ । उना । म॒हिन॑ः । अहि॑ऽमायाः । दि॒वः । ज॒नि॒रः॑ । अ॒पाम् । स॒धऽस्ये॑ । ते । अ॒श्मय॑म् । इ॒पये॑ । विश्वे॑म् । आयु॑ः । सर्पः । उ॒षाः । व॒वस्य॒न्तु | दे॒वाः ॥ १५ ॥ स्कन्द्र० सर्वे देवा भन्न स्तुयन्ते । ये के न च शब्दश्चिदर्थे। ये केचित् मा 'उमा' ( निथ १, १ ) इति पृथिवीनाम | तात्स्याय सम्पृथिवीस्थाः महिनः "महान्तः अहिमाया: 'भाया* ( निघ ३९) इति प्रशानान बहीनप्रशाः” । अथवा "बहिर्मेयः द्विषया प्रज्ञा ये से अहिमाया | "अयमा आइन्तृप्रशाः दिवः लज्ञिो जाताः । जन्मता चात्र सङ्कुश्तरकालभारिवहस्थाने दयते। ये च पुस्था इत्यर्थः पेच केचित् अपाम् सधस्थे सहगते स्थाने अन्तरिक्षे अशिंदे | ते सर्वे देवाः भरमभ्यम् इषये प्यत इति इपिः पुत्रादिः तस्य "विश्वम् आयुः विश्व सर्वमायु. * ११. माहित] वि; दो या अवि २. मन्यो नैतिक मूको. ३. कूपम् मूको. ५. यो.. देष म्फोरोको ८. मः मूडो. ९.९. देना मूको. ३२-१२. भूको १३१६ जन्मनाथ तमूको. १०.मूहो. ११-११ मशान्तीको १४-१. सरये... विद गुको ४.7...पासूको.