पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२, १६] २१८३ पष्ट मण्डलैम् शीवितम् अनं या क्षपः उनाः । क्षप इति रात्रिनाम (तु. निघ १, ३)। उता इत्यदि बरिमनाम ( तू. निघ १,५ ) 1 इह तु तत्सम्बन्धादु सहः लक्ष्यते। उनयत्र सप्तम्यर्ये अस्मम्पमिति सम्प्रदानचतुर्थ श्रुतेः विभक्तिः । रात्रावद्दनि छ सन्ततमित्यर्थः । वरिवस्यन्तु । दामार्थ: । ददत देवाः । अथवा क्षप उता इस्मे देवानां विशेष क्षपथितार उत्साविणा भोगानां देवा इति ॥ १५ ॥ वेङ्कट० मे के च पृथिव्याम्' महान्सः भद्म्तम्यप्रज्ञाः दिवः जाताः अन्तरिक्षे च ते अस्मभ्यम् दपिरिच्छा तदर्थम् सर्वम् अहम् रात्रीः महानि प्रयच्छन्तु देवाः । प्रयच्छन्त्विति ॥ १५ ॥ सर्वदाऽझं अग्नी॑पर्जन्या॒वव॑तं॒ धि॑ये॑ मे॒ऽस्मिन् हवे॑ सु॒हवा सुष्टुति॑ि नः॑ः । इ॒म॒न्यो ज॒नय॒द् गर्म॑म॒न्यः॑ प्र॒जाव॑प॒ आ व॑म॒स्मे ॥ १६ ॥ अ॒ग्नी॑प॒र्जन्यौ । अव॑तम् । धिय॑म् । मे॒ । अ॒स्मिन् हवै । सु॒ऽव॒वा । सु॒ऽस्तुतिम् । नः । इम् । अ॒न्यः । ज॒नय॑त् । गर्म॑न् । अ॒न्यः । प्र॒जाऽव॑तीः । इष॑ः । आ । ध॒त्तम् । अ॒स्मे इति॑ ॥१६॥ स्कन्द० 'अग्नोपर्जेन्याक्त्र देवते हे तोपर्जन्यौ! अवतम् गच्छतं पालयतम् वा धियम् कर्म यागा मे मम स्वभूवम् न केवरूं फर्म । किं साई । अस्मिन् हसे तृतीपायें सप्तम्येषा । अनेनाह्वानेन 'दे सुहवा । स्वाज्ञानौ । अनेनाद्वान' निलमाहूतावित्यर्थः । सुष्टुतिम् शोभनां स्तुतिम् नः अम्माकम् स्वभूताम् । किञ्च इलाम् अन्यः पुवयोरेकः पर्जन्यः जनयत् घृष्टिम वादेन अनयतु । गर्भ ओपधीनाम् अन्यः अनिः । 'अधिना हि वनस्पत्यन्तर्गतेन मना ओषधयो गर्भ भजन्ते । अत एवमुच्यते - गर्भम् अन्य इति । किस प्रजावतीः प्रजासहिताः इपः अम्नानि आ धत्तम् अस्मे दत्तमन्त्रयमित्यर्थः ॥ १६ ॥ बेङ्कट० हे अफ्रॉपर्जन्यौ। रक्षराम् कर्म से । अस्मिन् हवै स्वाद्वानौ ! सुद्धतिम् च अस्माकम् सेवेताम् । एतयोरेकोऽभिः इळाम् यजनयत्, अन्मः पजेम्पन भोषधीषु गर्भम् भजनयत् । तो युव त्रयन्ति यानि आ धत्तम् अस्मासु ॥ १६ ॥ स्तीर्णे ब॒र्हिषि॑ स॒मिधाने अ॒ग्नौ स॒क्तेन॑ म॒हा नम॒सा वि॑वासे । अ॒स्मिन् नो॑ अ॒द्य वि॒दथे॑ यजत्रा विश्वे देवा ह॒विपि॑ मादयध्वम् ॥ १७ ॥ । स्व॒ीर्णे । ब॒टि॑िषि॑ । स॒मू॒ऽव॒धा॒ने । अ॒ग्नौ | सु॒ऽउ॒केन॑ | म॒हा | नम॑सा॒ा । आ । वि॒वासे॒ । अ॒स्मिन् । नः । अ॒द्य ॥ वि॒दथे॑ ॥ प॒जत्राः । विश्वे॑ । दे॒वाः । ह॒विषि॑ । मा॒ाय॒ध्व॒म् ॥ १७ ॥ स्कन्द० सर्वे देवा शन देवता धाम स्वर्ण पर्दिदि समिधाने दीप्यमाने पनी १-१, सम्बन्धार ... सूक्रो. ३.२, दवः को. ३. श्याम महान्तं॑ मूको ४, -- पजन्मावत्र ● बारकाम् मो. ८८, अग्नि देता रद्द मूको.५८ या एवं भू. ६६. मूको शनिको. ९ःविालपे को. ११.११.