पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ४, अ८, १६. सुकेन शोभगवचनेन स्टवैन मद्दा मइता च नमसा असेन इविलक्षणेन आ विवासे परिचरामि अहम् । एतत् ज्ञात्वा अस्मिन् न. सम्माकं स्वभूते अद्य विदये यज्ञे यजत्राः। विश्वे सर्वे यूर्य हे देवाः ! हविषि भूतीयायें सप्तस्येपा। इविया मादयस्वमः सर्प यतात्मानम् * ॥ १७ ॥ बेङ्कट० मिगसिद्ध इति ॥ १७ "इति चतुर्थोष्टके भटमाभ्यामे षोडशो वर्गः ॥ Ayer [५३.] भरद्वाज थाईल्पस्य ऋषिः पूषा देवसा गायत्री छन्दः, अष्टम्यनुष्टुपू । व॒यमु॑ त्वा पथस्पते॒ रथ॒ न वाज॑सातये | धि॒ये पू॑प॒न्नयुज्महि ॥ १ ॥ ग॒यम् । ऊ॒ इति॑ । त्वा॒ा । प॒थ॒ः। प॒ते । रथ॑म् । न । वाज॑ऽसातये । पि॒ये । पु॒प॒न् । अयुज्ज्ञहि॑ि ॥१॥ अध्वनि यथा स्कन्द० क्षत ऊर्ध्वम् क्षमितऋषर्भरद्वाजस्यैवार्यम्॥ प्रातृतीयातू* पट्' पौयानि घडेतानि कान पूषदेवत्यानि । वयम् उ उ इति पदपूरणः ॥ त्वा पथः पते ! अध्वनः स्वामिन् ! 'मनुष्याणां गच्छतों पूपा रक्षिता | तैनायें पथस्पतिरुच्यते । रथम् न वाजसातये | कश्चित् सङ्यामेऽम्पत्र दा रथम् अनसन्मजनाय एवं स्वाम् धिये कर्मणे स्मीया यागकर्मण सम्भजनार्थसिस्यर्थ | अथवा धीरिति प्रज्ञानास | कात्मनः प्रशायै । पूषन् । अयुज्महि युजिरवान्तर्णीतण्यर्थः । शुद्धोऽपि सोपसमय द्वन्नः | उद्योजयामः मेयास इत्यर्थः ॥ १ ॥ पेट० भरद्वाजः । वयम् उ त्या हे पथः पते | रथम् इय अनुभजनाय कर्मणे पूषन् । यु कुर्मः ॥ १ ॥ अ॒भि नो॒ नषे॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् | वा॒ाम॑ गृ॒हप॑तिं नय ॥ २ ॥ अ॒भि । नः॒ः । नये॑म् । वसु॑ । वी॒रम् । प्रच॑तऽदक्षिणम् । इ॒मम् | गृहऽप॑तिम् ॥ इ॒य॒ ॥ २ ॥ स्कन्द० कभीत्युपसमा भयेध्याक्यातेन सम्बन्धयितव्यः । नः व्यत्ययेनेद यहुवचनम् । आम नम् 'वसु नृभ्यो हितं धनम् | वीरमित्यादीनि माम् इत्येसैन' समानाधिकरणान। 'वीरयति शत्रूनिति वीरस्तम्, चीरम् रणे शूरम् मान् प्रयतदक्षिणम् दत्तदक्षिण घ वामम् 'वामः' ( निम ३,८ ) इति प्रशस्वनाम | मशस्यं च गृहपतिम् यज्ञगृहस्य स्वामिनम् । यष्टारं श्वेत्यर्थः । आत्मनः १० प्रशस्यम् या घसु "गृहपतिम् अभिनय प्रापय देहि मद्यमित्यर्थः ॥ २ ॥ घेङ्कट० अभिनय अस्मान् नृहितम् वसु र शत्रूणां प्रेरकम् ॥ प्रयतदक्षिणम् । यात्यो द्वि प्रयच्छति पशुन् भजनीये पर्यासम् ॥ २ ॥ अदि॑ित्सन्तं चिदाघृण॒ षूप॒न् दाना॑य चोदय । प॒णेश्च॒द् वित्र॑ा मन॑ः ॥३॥ १. अमूको. २. तास्मान् मूको. ३. नाहित दिएपं. ४४. नास्ति मूको. ५०५० प्राश्नी- मूडोयात्मको, १६. मनुषामको. ७. प्रदूषत् मूको. १५. इविणे मूको. १०-१०. घेवान: मूको. 81-11, गृह-भिनय मूको. ८०८. मनु - इन मुको. दि.१३.का. दक्षियम्: गुको. १२. मुखे