पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८५ ५३, ३ ] पर मण्डलम् अदि॑र॒सन्तम् । चि॒त् । आ॒घृ॒णे॒ । पू॒ष॑न् । दाना॑य । च॒द॒य॒ ॥ प॒णेः । चि॒त् । वि । स॒द॒ | मन॑ः ॥३॥ 1 स्कन्द्० अदित्सन्तम् चित् अदातुमिच्छन्तम् अपि चलाद हे आाहणे । घृणिः क्षरिता दशः पूर्णो दतिः सको वा रथे वा आसक्तो यस्य स आधुणिः । यथा 'हत्तेरिव' तेऽत्रकमध्ठ सख्यम्' उपजाता यस्य स माघृणिः, ( ऋ६,४८, १८ ) इवि । अथवा घृणिर्दीतिः सा आगला तस्य सम्बोधमन् हे आघृणे! पूषन् । दानाय अस्मभ्यम्, चोदय पणेः जित् वणिजः अपि वि श्रद् विविधं मृदूकुरु | भदानशीलस्य दानाभिमुखं दुर्वित्यर्थः । मनः चित्तम् ॥ ३ ॥ चेङ्कट० अदित्सन्तम् अपि भागवदीप्ते ! पूषन् । दानाय अस्मभ्यम् चोदय पणेः अपिं मनः शृवू- बुढ़ दानाय || ३ || वि प॒थो चाज॑सातये चिनु॒हि वि मृधौ जहि । साध॑न्तामग्र नो॒ धिर्यः ॥ ४ ॥ वि । प॒थः । वाज॑ऽसातथे । चि॒नु॒द्दि । वि । मृधः॑ः । ज॒हि॒ । साध॑न्ताम् । उ॒म् ॥ नः॒ः ॥ धियैः ॥१॥ स्कन्दू० चीत्येतय चिनुन सम्बन्धः वि चिमुद्दि पृथः मार्गात् । योषः चोरादिः पयोऽपनेद्रव्यः तंतम् अपनयेत्यर्थ । किमर्थन् । वाजसातये अनसम्भञ्जनार्थम् अस्माकम् | त्वद्विचितेन गया गत्वा सुखमनं भजामह् इत्यर्थः । विमृगः जहि विविध जहि मृधः सद्भामकारिणः | अलार्धम् गतैरस्माभिः सह ये सद्मामं चिकोर्षन्ति तानपि विनाशयेत्यर्थः । साधन्ताम् सिध्यन्तु हे उप्र पथिमुपाम् उपरि क्रूर ! अनसा ! वा सर्वस्व नः अस्माकम् धियः प्रशाः | अभिरापा इस्यर्थः ॥ ४ ॥ पेङ्कट० वि चिनुहि मागांन् अञ्चलाभाय | वि जहि च शत्रून् | साधयन्तु साकम् कर्माणि उद्गूर्ण! सिध्वन्तु येति ॥ ४ ॥ परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कत्रे | अथो॑म॒स्मभ्यं॑ रन्धय ॥ ५ ॥ । परि॑ । नॄन्ध॒ । प॒णी॒नाम् । आर॑या । हृद॑या । क॒षे॒ | अच॑ | इ॒म् । अ॒स्मभ्य॑म् | र॒न्धयः॒ ॥ ५ ॥ । 1 ● स्कन्द० परि तृन्धि | हृदिहिंसाः सर्वतो दिन्धि विध्येत्यर्थः । पीनाम् बणिजाम् 'अपज्य- नाम् । केन। आरया 'वोत्रया सीक्ष्णो लोहकोएक धारेरयुच्यते । तया हृदया हृदयादि । यवती बणिजाम् जारया हृदये वियेत्यर्थः 1 हे षधे ! | अभ अनन्तरं स्वम् एमान् अस्मभ्यम् आमाकम् रन्धय वशं नय ॥ ५ ॥ बेङ्कट० विलिख पर्णोनामू" क्षष्ट्या हृदयानि कये | अथ एनान् अस्मभ्यम् पीबुरुः ॥ ५ ॥ सहूति चतुर्थाष्टके अष्टमाध्याये ससदशो वर्ग. ॥ ॥ वि पू॑प॒न्नार॑या तुद प॒णेरि॑च्छ हृदि प्रि॒यम् । अथो॑म॒स्मभ्यँ रन्धय ॥ ६ ॥ ३.३. दानारमपं. 1-9. सतेल मूको. रे, भादान को. १५.०५, बौध्ये त्यतेन मूको. ६. ७. ९. मूफो. १० पनि विलपं. 19-११. मास्ति को, र कुण वि.

      • या मू.

४. कुछ स्प मूको. ८-८.