पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये शृ॒ण्यन्तं॑ पू॒षणे॑ व॒यमिर्य॒मन॑प्टवेद॒सम् | ईशा॑नं रा॒य ई॑महे ॥ ८ ॥ शृ॒ण्वन्त॑म् । पू॒षण॑ग् । अ॒यम् । इर्य॑ग् । अन॑ष्ट॒ऽनेदसम् | ईशा॑नम् । र॒क्ष्य । ई॑महे ॥ ८ ॥ [५४,४८, [ ४ अ ८, व १०. स्कन्द० असाचना शृण्वन्तम् पूषणम् वयम् इर्यम् षपठितमपि ईश्वरनामैतत् । अयंशग्दस्य या ईश्वरनाम्नः हादसम्आइत्व ईश्वरम् अनवेदसम् मनष्टधनम् अनष्टज्ञान या ईशानम् स्वामिनम् राम धनस्य ईमहे यायाम किए। सामर्थ्याद् धनम् ॥ ८ ॥ पेङ्कट० शृण्वन्तम् पूषणम् व्यम् प्रेरकम् अष्टधनम् ईशानम् धनम् याचामहे ॥ ८ ॥ पू॒प॒न्॒ तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न | स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ ९ ॥ पू॒षे॑न् । तव॑ । व्र॒ते । च॒गम् । न । रि॑ष्ये । कदा॑ च॒न । स्तो॒तार॑ ते॒ । इ॒ह । स्म॒सि॒ ॥ ९ ॥ । स्कन्द्र०] हे सूपन् | तव स्वत्वस्य इत्यमेत कर्मणि यागावे सप्तमी धुसे वर्तमाना इति नामयशेष | स्त्रद्देवत्य यागमभुति इत्यर्थं वयम् न रिष्येम न केनचिदपि हिंस्येमद्दीत्याशास्मदे कदाचन कदाचिदपि के कारणम् । यस्मात् स्तोतार ते इइ काले यज्ञे स्मसि नित्ये भन्दाम | यस्मात् व नित्य स्तुम इत्यर्थ ॥ ९ ॥ बेडर० पून! तव कर्मणि वयम् न न्यूनीभूता भवेम कदा चन धनविनाशात् । स्तोतार. तब ययम् इह निवासे सुखम् मबाम ॥ ९ ॥ परि पूपा प॒रस्ता॑ता॒द्धस्ते॑ दधातु॒ दक्षिणम् । पुन॑नो॑ न॒ष्टमाज॑तु॒ ।। १० ।। पारै ३ पू॒षा ॥ प॒रस्ता॑ठ्। हस्त॑म्। दधातु । दक्षिणम् । पुन॑ । न॒ । न॒ष्टम् । आ| अजंतु ॥१०॥ 1 स्कन्द॰ पूषा परश्तात् परस्मिन् देशे | दूर इत्यर्थ । स्तम् दक्षिणम् परि दधातु मश्यता पशूना निशेधार्थ सर्वत स्थापयतु । भादोमान् नदयत पशून् दक्षिणेग हस्तेन किश्चित मादा दिनानम् राघू पुनः न शरमानम् आ अजतु आक्षिपत निरणइवित्यर्थ | यथ था नवत्वित्यर्थ ॥ १० ॥ यमान सारे गयानाम् अप्रत पूपा दक्षिणम् हस्तम् परि दधातु अपि प्रेरयतु ॥ १० ॥ नम् बापि अस्मान पुन “इति धनुर्थाष्टके अष्टमाध्यायै विशो वर्ग || भरद्वाज ऋषि । पूवा देवा गायत्री छन् । ए॒हे॒ वा॑ वि॑ष्ठ॒चो नपा॒दार्घृण॒ सं संचाव | र॒थीऋ॒तस्य॑ नो भव ॥ १ ॥ आ । इहिं । वाम् | विऽमुच । नृपात् । आपृ॑णे । सम्| स॒चावते॒ । यी | ऋ॒तस्यै । न । भुष ॥ १ ॥ १-१. नाम्मश्नाटसम्मारित्वं मको ५ मेरम् मूडी, ३०१. वव वि, रि० प ५.गो. नी. दारितमूको. करे. ४ भने अनि