पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ५६, मं ५ ] पत्रमण्डलम् बेङ्कट० यह अय त्या हे बहुभिः स्तुत! अवाग दर्शनीय ! ज्ञानवन् ! तत् सुन्नु साधय वासरार्क स्तोत्रम्, मदीयं वा धनम् ॥ ४ ॥ इ॒मं च॑ नो ग॒वेप॑ण॑ स॒तये॑ सपथो गुणम् । आ॒रात् प॑पन्नसि श्रुतः ॥ ५ ॥ इ॒मम् 1 च॒ । नः॒ । गो॑णो॒ऽएप॑णम् | स॒तये॑ । स॒धः । गुणम् | आत् । पुषन् । असि॒ | श्रुतः ॥५॥ । "स्कन्द्र० इमम् च मः अस्माकं सम्बन्धिनम् गवेषणम् गाय इच्छतिस गवेषणस्तंश्वम् सातये लामाय सीसपः साधय गणम् ॥ गण. समूह उच्यते, ऋत्वियनमानसमूहः पुत्रपौत्रसमूहो या यथा घासासम्बन्धी ऋत्मिसमूहः पुत्रपौत्रसमूहो या गोकाम' 'गाल तथा कुर्बित्यर्थः । किं कारणम् । यते-आराद्दूरे पून! असि श्रुतः छाता पूदेव्यैवमस्माभिः झुप्तोऽसि प्रख्यातदातृतपेत्यर्थ." ॥ ५ ॥ 1 पेट० ८० इमम् च शरमाकं गवामेषिताएँ दानाय सोपध: "मनुष्यगणम् | दूरादेव एवं भवसि पूषन् | ए विधुतः ॥ ५ ॥ आते॑ स्व॒स्तमह आरेज॑या॒मुप॑वसु॒म् । अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्व॑ स॒र्वता॑तये ॥६॥ आ | ते॒ । स्व॒स्तिम् । ईमहे | आरेऽअंघान् | उप॑ऽवतुम् । अ॒द्य । च॒ । सर्वेऽता॑तये । श्वः । च॒ | स॒र्य॑ऽना॑तये ॥ ६ ॥ 14 स्कन्द० ते सम्बन्धित काम स्वस्तिम, अविनाशम् आ ईमहे आयाचामहे वयम् आधा ५ आरे दूरे शघं पापं यस्याः सा "काया ताम्"। अत्यर्थम् पापमणाशनी मित्यर्थः । उपावसुम् उपगतभनाम् अञ्च च सर्वतातये 'सर्वदेवातातिदू" ( पा ४,४, १४२ ) इति स्वार्थ यात्रियः । अद्य च सर्वस्मै भयोजनाय "वच घशब्दोऽय आगामिकालसान्रोपरक्षणम् । रातश्यायमर्थ:". भागामिनि व काले सर्वस्मै प्रयोजनाय । अथवा तातिशब्दः तनोतेर्विस्तारार्थस्य अद्य च आगामिनि घकाले सर्वप्रयोजनविस्तारार्थमित्यर्थः ॥ ६ ॥ वेङ्कट० आ यात्रामदेव स्वस्तिम् स्वदीयां तूरेपापाम् सनिकृष्टधमाम् अथ च श्वास घनस्य में विस्ताराय ४ ॥ ६ ॥ "" इति चतुर्थाष्टके अष्टमाध्याये द्वाविंशो वर्ग: ३. दारुळपं. २. सम्बन्धि वि. स. ६.३. गूद-स' मुको. . वि. ३०. श्रुत मूफो. ७. 'समूह विडा; 'सूद्ध वि. ११. श्रुतोऽपि वि. २०. तातिन मूको. २१.२१. १४. *प मूको. १५. अघाम झूको १६-३६. 'अभागता वि': 'मता विका. १८०* मूको. १९. सानदेवाति मूको. ('° वि` ) गमिकालमत्रोष थः मूको. मूको. २५-१५. नास्ति मूको. २३. नारित रुपं. ३. सामूको. - जसवं मूको ५. गणमको ८. गोकामा सूको ९.९. गामा नि गालते १२. प्रत्याख्यातदातृवय मूको. - २२. देते वि रूपं. १३. नारित मूको. १७. सध्यम मुको, श्वश्च शब्दोवा २४. स्वय