पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ५७७ ॥ ५ ] षष्ठे मण्डलम् यत् । इन्द्र॑ः। अन॑यत् । रित॑ः । म॒हीः अ॒पः । धूप॑न्तमः । तत्रै । पू॒षा । अ॒भवत् ॥ सधः॑ ॥ ४ ॥ स्कन्द० अयम् यत् 'मेघस्थानम् इन्द्रः रितः गतः सन् अथवा यदिति ससम्याः लक्। यस्मिन् काले इन्द्रो मे प्रति गतः । अनयत् नयति पृथियो पातयति महीः अपः महान्ति* दृष्टिलक्षणान्मुदानि यूपन्तमः अतिशयन पर्पिता तत्र शरिमन् स्थाने काले या पूषा अपि अभवद् भवति राचा सहायः पूष्णा सहितो पति न केवळ इत्यर्थः ॥ ७ ॥ पेट० यदा इन्द्रः नयति गन्तीः मद्दतीः अपः पर्षितृतमः । न पूषा भवति सहायः ॥ वा॑ पू॒ष्णः सु॑म॒ति॑ि च॒र्य॑ यु॒क्षस्य॒ प्र व॒यामि॑व । इन्द्र॑स्य॒ चा र॑मामहे ॥ ५॥ ताम्। पुष्णः। सुऽम॒तिम् । व॒यम। वृक्षस्यै ॥ अ । य॒पाम्ऽइ॑व । इन्द्र॑स्य । च । आ । रमामहे ॥५॥ स्कन्द्र० तध्छन्दश्रुतेर्योग्पार्थसम्बन्ध यच्छन्द्रोऽध्याइसँस्यः । या स्तोत्रविक्षामिका' ताम्र पूष्णः (क्र. सुमतिम् शोभनां वृद्धिम् ययम् दृक्षस्य 'बयाम् इव दयाः क्षासा यन्ते ( तू. या १,४ ) । यथा कहिचद् वृक्षस्य शाखाम् एपम् । न च केवडस्प पूण्णः किं चर्दि। इन्द्रस्य च प्र श्री रामद्दे मकर्पेणाऽऽश्रयामः ॥५॥ 1 पेङ्कट० ताम् पूण्णः स्वभूवाम् सुमतिम् वयम् वृक्षस्य शास्त्रामिण प्रकर्षेणाऽऽश्रयामः, इन्द्रस्य च ॥ ५ ॥ उत् पूपणै युवामहे॒ऽभीशँरि॑व॒ सर॑थः । म॒ह्या इन्द्रे॑ स्व॒स्तये॑ ॥ ६ ॥ उत् । पुषण॑ग् । यु॒वा॒महे॒ । अ॒भीशू॒न॒ऽइव | सारैथिः स॒हौँ | इन्द्र॑म् | स्व॒स्तये॑ ॥ ६ ॥ स्कन्द्र० सत् युवामहे यु मिश्रणे 1 ऊर्ध्व मिश्रयामः उरिक्षपामः | स्वार्थसाधनार्थम् उत्पापयाम इत्यर्थः । अथवा 'स्तौति यौति रौति' ( निघ ३, १४ ) इत्यचंतिकमंसु" पाठात् यौतिर स्तुत्यर्थः । उच्छब्दस्तु" धात्वर्षांनुवादी स्तुम इत्यर्थ | फम् । पूपणम् । कथम् | अभीशन इन सारथिः यथाऽश्वममाहान् उत्क्षिपति खौति या सारपिः सदए । किमर्थम्" । महाँ रवस्तमे महते अविनाशाय | नच केवलं पणम् । किं सईि । इन्द्रम् च ॥ ६ ॥ अभिमुखम् भामयनम् उद्यवः पेट पूषणम् चयम् उत्युषामदे अविनाशाय, इन्द्रम् च ॥ ६॥ अमीशन इन सारभिः महसे " इति चतुर्थाष्टके अष्टमाध्याये नयोविंशो बर्गः ॥ [ ५८ ] भरद्वाजो बार्हस्पत्य ऋषिः । पूषा देयता । त्रिष्टुप् छन्दः, द्वितीया जगती । शु॒क्रं ते॑ अ॒न्यद् प॑ज॒तं ते॑ अ॒न्य विषु॑रू॒षे॒ अह॑नी॒ द्यौरवासि । विश्वा हि माया अव॑सि स्वघावो भ॒द्रा ते॑ पू॒पने॒ह रा॒तिर॑स्तु ॥ १ ॥ प्रति ९. वर्षा मूको. १०. दाला ३२.विश्राम ३ मति वि. १४.९७°मूहो. ३५. "ANET" १. नाहित को. २-१. ननव दि'; 'नमिन्द विष. ३. वि. फो. ६.६.यो वि. ७, दंवि ल. ८-८. दयमिव विभ. दि. ११. श्रद्धास मूको. भ. १६. छुटिशम् सूको. १७१७ नास्ति मूहो.