पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२०० ऋग्वेदे सभाध् पू॒षा । सु॒ऽबन्धु॑ः । दि॒वः । आ । पृथि॒व्याः । इ॒ळः । पति॑ । म॒घवा॑ । द॒ऽव॑र्चाः । यम् । दे॒वासः॑ः । अद॑द्धुः । सू॒र्यायै । कामे॑न [ कृ॒तम् । त॒वस॑म् | सु॒ऽअश्वे॑म् ॥ 11 [ अ४ अ ८, १४. 1 स्कन्द० में देवास इति पन्दात् तरहदोऽध्याइर्तव्यः | सः पूषा सुबन्धु बन्धवो ज्ञातयः ते 'शोभनाः श्रीमदाः यस्य स सुन्धुः | दिवः आ धाकारोऽय सामथ्र्यांचा विश्चापि पृथिव्याः च इळ. | 'इद्' (८. निप २,७ } इत्यनाम अअस्य व पतिः स्वासी मघवा धनवांश्च दसवर्चाः दम दर्शनीय समःक्षयक वा चव दीप्तिस्य स दुस्मवर्चाः । स कीदृशः धूपा । उच्यते - यम् देवासः देवाः अददुः दूतं दत्तवन्तः सूर्याचे सूपैय मायमै | यमभ्यर्थ्य सूर्यस्य भार्याया दूतं प्रेषितबन्स इत्यर्थः । कामेन कृतम् स्वेच्छया दूरुं कृतम् । अभ्यर्थनमा दौत्यम् मापादितमित्यर्थः । तवसम् महान्तम् खत्रम् सुगमनम् ॥ ४ ॥ 1 बेछूट पूषा शोभनो बन्धुः दिदः च पृथिव्याः च अन्नस पतिः * धनवान् दर्शनीयतेजाः, यम् पूपणम् देवाः दत्तवन्त: * सूर्याम कामेन कृतम् महान्तम् सुगमम् ॥ ४ ॥ इति चतुर्थाष्टके अष्टमाध्यायें चतुर्दिशो वर्गः ॥ [ ५९ ] "भरद्वाजो बाईपश्य ऋषि इन्द्रामी देवता घुसी छन्दः, ससम्याधाइभरास्त्रः अनुष्टुभः । प्रनु चौचा सुतेषु॑ च वी॒र्या॑यानि॑ च॒क्रवः॑ । ह॒तासो॑ वा॑ पि॒तरो॑ दे॒वश॑त्रच॒ इन्द्रा॑नि॒ी जाँच॑यो यु॒वम् || १ || प्र । नु । चो॒ोच॒ । स॒त्रेषु॑ । वा॒ाम् । वी॒र्या॑ । मानि॑ । च॒क्रथुः । ह॒तास॑ः 1 इ॒म् । पि॒तर॑ः । वे॒क्ऽशेवः | इन्ग्इ | जीथः । युवम् ॥ १ ॥ । स्कन्द० 'द्वे ऐन्द्रामे द्वे के इन्द्राभिदेवरमे च क्षिप्रमू प्र घोच लिटि उत्तमपुरुषैकवचंद्र 'वन' उम्' (पा ७,४, २० ) इत्युमागतो द्विवेचनामावश्च अन्दसत्पात् । प्रथवीम्सदम् सुतेषु सोमेपुधाम्युचोः यो वीरकर्माणि यानि चकपुः कृण्वन्तौ स्थः । कामानि शानि । उच्यते-हतासः इता युवाभ्याम् । के उच्यते या पितरः युवमोः पितरः पितरोऽपि युपराभ्यां इताः किमतान्य सम्बन्धिन इत्यर्थः | कोशः उच्यते-देवशयकः देवाः शमदो ये ते देवशयवः । अयटार इत्यर्थः । ये दिन यजन्ते तेषां देवाः शनवः । सर्वश्र स्वा जीपथः युवम् देवद्वियः सम्बन्धिनोऽपि इतवतोर्युक्योधित- पोदाइवियर्थः ॥ 1.1.... यस्य प्रथमधीमदा यि ३. मास्ति को. ४ वर्षति वि रुपं पनि. ८८ वः वि शोषयस्य सीपदाः स डि. ५. दत्तन्त छ सर्प, दि. ९ कर्मणि वि. ९. दरो म्फो, ६. मेनकामेन क