पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२०१ ५९, मे २ ] मण्डलम् येङ्कट० प्र वयीमि मिम् सुतेषु सोमेषु युदयोः वीर्याणि मानि युवाम् चक्रथु। | हवाः युवाम्पाम् पावमितारः पृथिव्याः असुराः हे इन्द्रामी! 'युर्वा तु सुरैः महतौ जोवथः' ॥ १ ॥ महि॒त्था म॑हि॒मा व॒मिन्द्रः॑ग्नी॒ परि॑ष्ठ॒ आ । स॒मा॒ानो व जने॒ता आत॑रा यु॒चं॑ य॒मावि॒हेह॑मातरा ॥ २ ॥ वट् । इ॒त्था १ म॒हि॒मा 1 च॒ग् । इन्द्रा॑नि॒ इति॑ | परि॑ष्ठः । आ । स॒मानः । वा॒म् । ज॒नि॒ता । भ्रात॑रा | यु॒वम् | य॒म | इ॒हेह॑ऽमातरा ॥ २ ॥ स्कन्द० षट् इत्या इति द्वयोः सत्यनाम्तोः 'अभ्यारो भूर्यासम् अर्थ मन्यन्ते ( या १०, ४२ ) इति कर्यभूपरत्वेनापौमहत्यम् | सत्यम् महिण माहात्म्यम् वाम् युवयोः हे इन्द्राप्नो ! पनिष्टः क्षण व्यवहारे स्तुतौ च ॥ अतिशमेन स्तुत्य इत्यर्थः आकारस्तु पदपूरणः, घायें था। परापेक्षया । च समुचयः । समानः च बामू युवधोः जनिता जनविता भजापतिः । समान पितृकत्वाञ्च - आतरौ युवाम् । न च क्रमवजन्मानौ कि सर्दि यमौ युगपज्जाती इहेहमातरा इद प्रदेश मात्रा थयोस्तो इदेहमातरौ । इहेहेति च धीम्सा सबिदियारोपजगत्प्रदेशप्रतिनिर्देशाम। सर्वजगत्प्रदेशयर्विमातृकावित्यर्थः । का पुनरिन्द्राग्योः माता । आत्मैव वा सर्वजगत्प्रकृतिस्वात्, अदितिवां देवमातृत्वात् । सौ चोभावदि सर्वन स्त: 1 शात्मा सर्वगवद् द्वितिः देवमाता माहाभाग्यात् ॥ २ ॥ वेङ्कटम 'सत्यमेव इश्थम् युवयोः महिमा इन्द्राश्री ॥ अतिशयेन स्तोतव्यः | एक एव युवयोः जनयिता 1 ततश्थ आतरी दुबई भवथः | युगपज्जातौ इदेहमातरा इद्द चेहच मातीमयोस्तो तयोक्तौ । [अमेरपि यौर्माता भवति, इन्द्रस्यादितिः ॥ २ ॥ ओवि॒वसा॑ सु॒ते सच॒ अश्वा॒ सर्वा॑ इ॒वाद॑ने । इन्द्र॒ा न्वर्भ॒ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥ ३ ॥ क॒ऽवसा॑ । सु॒ते । सचा॑ । अवा॑ । सप् इ॒वेति॒ सप्ऽइव | आद॑ने । इन्द्रा॑ । नु । अ॒ इति॑ । अष॑सा । इ॒ह । च॒द्रिण | ष॒यम् । दे॒वा | ह॒वामहे || ३ || स्कन्द्र० ओकियांसा उच्च समवाय इत्यस्ततूपम्। समवेतौ 1 सहितावित्यर्थः । सुतै सोमे राचा सह सर्वे ऋत्यिग्यमानाः अश्वा सप्ती इव | सप्ती इति सत्तेरपतिकर्मणो रूपम् । यथा फश्चिद् अश्ववन्धः अश्वो सप्तो स्तुत्यौ अरयन्तोष्टी आदमे अक्षणस्थाने यायेत् । इन्द्रा नु १-१. नास्वि वि लपै. २२ौवि ) नवमा ( "कया विे. ) वयो देशद्रामी... तारस्तु पदपूरणचा वा परापेक्षया चस्व इदमा सुवो... ता (ता वि } मुफो. ५. 'जगप्रति (कस वि) निर्देशार्थ (दि) मूको. २० बज्य (मवि) नो गूको. ४. नास्ति वि. १९. नाचि' f-fa ६. तुकोजीरः मूको. ७. सर्वअवलाद् अ दि. ८. गहाभाग्यार मुको. परिमाल लपे. 19. सबैले मूफो, -२७५