पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ म ५ ] पये मण्डलम् इन्द्राग्नी को अ॒स्य वां देवौ मर्तथिकेवति । विभू॑च॒ो अश्वा॑न् युयुजान ई॑यत॒ एक॑ः समान आ रथे॑ ॥ ५ ॥ इन्द्रा॑ग्नि॒ इति॑ । क । अ॒स्य । आ॒म् 1 देव 1 गते॑ । चि॒फेस॒ति॒ । विभू॑च । अश्वा॑न् । यु॒युजा॒न । ई॑य॒ते । एक॑ । स॒मा॒ाने । आ । रथे॑ ॥ ५ ॥ ० इन्द्राव अस्य द्वितीयार्थे पहÌया। इदम् वम् पष्टीनिदेशाम्माहात्म्पमिति शेष युदपै मोहात्म्य हे देवो मर्त मनुष्य चिकेगति पानाति यत् कतमत् | उच्यते - (वपूच वियु इति निपातो नानात्ववाची, अतिगत्यर्थ । नानागामिन अरखान् युयुजान नियुक्षान ईयत गच्छति युवयो एक न द्वावपि समाने आ रथे था इस्पोऽपीत्यवस्य स्थाने । समानेऽपि स्मे | मनुष्ययोहि समानरथयोगाद् द्वावपि गच्छतो वा न था, नैक युवयोस्तु समानरभयोरपि देवतामाहाभाग्याद् ऐन्द्र कर्मशीन्द्र एवं गच्छति नाभि, जाग्नेये चाग्निरेव न इन्द्र इत्यये ॥ १॥ , वेङ्कट० इन्दा युबयो मुतत् कर्म जानाति हे देवौ | मनुष्य | कि रात् कर्नेस्याइ– विपूच अश्वान् समाने रथे गुयुजान एक इन्द्र गच्छवि | समानो यो रथस्तस्य चन् अवान् आई। तेपा च विष्वक्त्व केचिद् गच्छन्ति केचिदागच्छन्तीति ॥ ५ ॥ इति चतुर्थाष्टके अष्टमाध्याये पञ्चविंशो वर्ग ॥ इन्द्रमी अ॒पा पूर्वागा॑त् प॒द्वती॑भ्यः । हि॒त्वी शिरो॑ जि॒ह्वया॒ा वार॑द॒च्चर॑त् वि॒शत् प॒दा न्य॑क्रमीत् ॥ ६ ॥ इन्द्रा॑ग्नि॒ इति॑ ॥ अ॒पात् । इ॒यन् । पूर्वा । आ । अ॒गात् । प॒त्यतीम्य । हि॒न्दी । शिर॑ 1 जि॒ह्वया॑ । वात् । चर॑त् । त्रिंशत् । प॒दा | नि । अ॒मीत् ॥ ६ ॥ ॥ स्कन्द्र० हे इदानी अपात् अपादा पादवर्जिताऽपि इयम् उषा पूर्व प्रथमा आ अगात् भागता उदितत्यर्थत उच्यते- पद्वतोभ्य पादस्तीभ्यो मनुष्यादिजातिभ्य | अप्रबुद्धष्वेव माणिपु उथा उदितेत्यर्थं हित्वी शिर 'शिर आदित्यो भवति, यदनुशेते सर्वाणि भूतानि मम चंपा तिष्ठति' ( या ४, १३ ) । प्राधान्याभिप्रायेण या मादित्यस्य शिरोपपदेश | व हिल्या दिनाऽऽदित्यैन । आदित्योदयादपि प्रागित्यर्थ । कथ पुनरागात् । हिमा च वाददर्श व्यत्ययेनात्र नपुंसकता | भत्य शब्द कुर्वतीत्यमं सच उघस उदयकाले पक्षिणा वदन्ति तद् अनोपस्युपचर्यते । चरत् । घरिर्गत्यर्थं । अत्तापि स्वत्वयनैव नपुंसकता। गच्छन्ती च मादित्योदय प्रति त्रिंशत् पदा' पदानि स्थानानि मुख्यानिनि अक्रम नि इति आई इलेवास स्थाने आक्रान्तवती । अथवा पदेखि पादशम्दस्य तृतीयैकवचनान्तस्वरूपम्। 'त्रिशदिति च मुहूर्वेविषयम् व्यायथेन । 11 विश्व इति वि ५ मास्ति दि ९९ विशदिव्य ६६ २२०३ वि २ मन्दनियोदिसूको ३ को मूको ७. पवितो मूको. जिल्हाया चालावत सूको ४४ नास्ति मूको. ८ नाहित मूको,