पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२०४ ऋग्वेदे समाप्ये [ अ४, अ८, व १६. व मपुंसकता | न्नॅिशतं भुहूर्तान् स्वेन पादेनाफ्रान्तवती । त्रिंशन्मुहूर्तकस्य अहोरात्रस्य आादिम् आादित्योदर्य प्राप्तेसर्थः । आदित्योदयप्राप्त्या चात्र मनुष्याणां व्याधरकालप्राप्तिक्ष्यते । ड्या उदिता सूर्योऽप्युदितः, प्राप्तः सर्वमनुष्याणां व्यापारकाल इत्यर्थः ॥ ६ ॥ वेट० पादवर्जिया इयम् पद्धतीभ्यः पूर्वा गच्छति शीघ्रम् उपाः । त्यगत्वा शिरः | शिरोरदि- वाइपीत्यर्थः । मनुष्याणां वयसां च जिह्वया शयन्तं शब्दं कुर्याणा चरन्ती विशर्त' मुहूर्त्तान् एकेनाहा अतिक्रामति ॥ ६ ॥ इन्द्रा॑नि॒ आ हि त॑न्व॒ते नरो॒ घन्वा॑ च॒ह्वोः । मा नो॑ अ॒स्मिन् महाधने परा॑ ते॒ गाष्टिषु ॥ ७ ।। इन्द्रा॑ग्नी॒ती॒ इति॑ । आ । हि । त॒न्व॒ते । नर॑ः | धन्वा॑नि । बाह्रोः । मा । नः । अ॒स्मि॑न् । महाऽधने । परा॑ च॒र्तुम् | गोऽईष्टिषु ॥ ७ ॥ । आवन्वते याहोः । विततज्यानि बाहुसम्बन्धाद् स्कन्द० किल है इन्द्रामौ भा हि तन्वते हि-शब्दः पादपूरणः । कुर्बन्ति नरः एतेऽस्माकं शत्रुभूता मनुष्याः धन्वानि धनूंषि हस्तावत्र बाहू उध्येते । एतेऽस्माभिः सह सङ्ग्रामायें हस्ताभ्यां धषि गृह्णन्तीस्यर्थः । एतत् ज्ञात्वा मानः अस्मान् अस्मिन् महाधने सङ्क्रामे परा वर्णम् । परा इत्येष परीत्येतस्य 'स्थाने । वृतिजनार्थ: । दर्जनं च त्यागः । मा परित्याक्तमित्यर्थ. गविष्टिषु । सङ्ग्राम- विशेषणमेतत् । एकवचनस्य स्थाने बहुवचनम् | गावः प्राप्तुमिच्यन्ते येन सङ्ग्रामेण स गविष्टिः तस्मिन् ॥ ७ ॥ पेट० ६ इन्द्राभी1 बाह्रोः स्थिवानि धनुषि योद्वारो मनुष्याः साततज्यानि कुर्वन्ति प्रभायाम् । मा अस्मान् अस्मिन् सप्रामे परित्यजतम् गचामन्वेषणेषु शत्रुभ्य आजिदीर्षियासु गोचिस्पर्भः || ७ || इन्द्रा॑म्नि॒ तप॑न्ति मा॒घा अ॒र्यो अरा॑तयः । अ द्वेपस्या कृतंयुतं सूर्यादधिं ॥ ८ ॥ इन्द्रा॑ग्नि॒ इति॑ । तप॑न्ति । मा॒ा | अ॒धाः | अर्थः । अरा॑तयः । अप॑ । द्वेसि 1 आ । कृ॒त॒ग । युयुतम् | सूर्योत | अधेि ॥ ८ ॥ 1 स्कन्द० हे इन्द्रामी| उपन्ति सम्तापयन्ति मा अगाः पापाः अर्य भरमः अरातयः भातारः । वेवेभ्यो हवियाम् अयार इत्यर्थः । युवत् शात्या अप द्वेषांसि आकृतम् द्वेषांसि द्वेश्याण्यापापानि से सम्बन्धात् 1. मुहू मूको. ३. दरमूको. निमको ६ सहमायें भूको. १०.*यो मो. 11. मादिभ १२. ● नास्ति दि. 1V. B40" ft. अपनय साम् एते सन्तापयन्ति अथवा द्वेपांसीति व्यस्पयेत . ३. नद मूको. ४. "शब् गुको. ८-८. खा... इमि" मू. ९. परिलक* भूको. ... *गुको. १३-१३. "भूको.