पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्ट मण्डलम् सू ६०, ८ ] बेङ्कट० इन्द्रामौ | युवाम् इसे स्तोमाः अभिष्टुतवन्तः पिबतम् हे सुखस्य भावयिठारौ ! सोमम् ॥ ७ न E या वा॑ सन्त पुरु॒स्पृहो॑ नि॒युतो॑ द॒शुषे॑ नरा । इन्द्रा॑ग्ने॒ी ताभि॒रा ग॑तम् ||८|| या । वा॒म् । सन्त । पुरु॒ऽस्पृह॑ः। नि॒ऽयुतैः । दा॒शुषे॑ । न॒रा । इन्द्रा॑ग्नि॒ इति॑ । ताभि॑ः। आ । गत॒म् ॥८॥

स्कन्द॰ ग्राः बाम् युथयोः सन्ति पुरुस्पृहः बहूनां स्पृहणीयाः । अत्यन्वोकृष्टा इत्यर्थः । नियुनः वश्वाः' दाशुषे यजमानस्यार्थाय यजमानानुमहार्यम् । प्रति गन्तुमित्यर्थः । हे नरा! मनुष्याकारौ ! इन्द्राग्नो। ताभिः आ गतम् ॥ ८ ॥ बेङ्कट० माः चाम् विद्यन्ते बहुभिः स्पृहणीयाः अश्वाः यजमानानुग्रहार्थम्, नेवारी ! इन्द्राप्ती| तानिः आ गच्छद्रम् ॥ ८॥ ताभि॒रा ग॑च्छतं न॒रोप॒दं सव॑ने॑ सु॒तम् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ९ ॥ ताभि॑ः । आ । गृ॒च्छ॒तम् । न॒रा । उप॑ । इ॒दम् । सर॑नम् । स॒तम् । इन्द्रा॑ग्नि॒ इति॑। सोम॑ऽपीतये ॥ ९ ॥ स्कन्तु० याः पूर्वोका नियुतः, ताभिः आ गच्छवम्" नरा! "उप इदम् सवनम् 'उपराष्ट्रद्रोऽत्र भतीत्यस् स्थाने' । ‘सबनम्’ ( निघ ३,१७ ) इति यज्ञनाम इमं यज्ञं प्रति सुतम् च सोमं प्रति हे इन्द्राग्नी सोमपीतये सोमपानार्थम् ॥ ९ ॥ घेङ्कट० निगदसिदा ॥ ९ ॥ तमो॑ळध्य॒ यो अ॒चि॑षा॒ा बना॒ विश्वा॑ परि॒ष्वज॑त् । कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ।१०। तग् । ई॒क्रि॒िष्व॒ । यः । अ॒र्चिषा॑ ।वना॑ । विश्वा॑ परि॒ऽस्वर्जद | कृष्णा कृ॒णोति॑ । जि॒ह्वया॑ ॥ १० ॥ स्कन्द० विभक्तस्तुतिरियम्, अरेव केबलस्य | तम् ईलिप्य आत्मन पुवायमन्तरात्मनः भैपः। सं स्तुहि दे अन्तरात्मन्!", यः अर्थिया स्टेन ज्योतिषा बना वनानि वृक्षसमूहलक्षणानि विश्वा सर्वाणि परिप्यजत् । ध्यानोतीत्वधैः । कृष्णा कृष्णपर्णानि कृणोति करोति मिया जिद्धास्थानीयया ज्वाच्या मनामि ॥ १० ॥ इट० तम् स्तुहि, म: सेजसा सर्वाणि भरण्यानि दावभूतः श्यामोति, कृष्णामि च वृणोति ज्वालया १० " इति चतुर्याष्टके मष्टमाध्यापे कष्टाविंशो वर्ग: य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मये॑ः । ष॒म्नाय॑ सु॒तरा॑ अ॒पः ॥ ११ ॥ यः । इ॒द्धे । आ॒ऽचि॑ित्रा॑सति ॥ सु॒म्नम् । इन्द्र॑स्य । मत्यै॑ः । पु॒त्राय॑ ॥ सु॒ऽतरोः अ॒पः ॥ ११ ॥ ११. निस्पलोडसाद" मानमितियोमानानामनु" मूहो. ४. छो ५५.६.६. खोप प्रत्याने म्फो. ०७ इन्तम दिन ८. क्या हो, ९. पोटो. १०-१० मान्ति मूको. स २०६७