पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२११ ६१४] पष्ट मण्डलम् यष्टभ्यो दातारौ इषाम् [शनानाम् रयीणाम् धतानां च । उभौ वाजस्य हविलेक्षणल अन्नस्य

  • सातये सम्भजनाय हुवे आह्वयामि वाम् युवाम् ॥ १३ ॥

J बेङ्कट० उभौ वाम् इन्द्राग्न। घृ॒तेन तुम्छमार सोनेन सह मादयितुम्। उभौ हि युवाम् दातारौ अज्ञानां धनानां च । तथा सति उभौ वाम् अवस्य लाभाय हृयामि ॥ १३ ॥ आ नो गभर रुपे गच्छतम् । सखा॑यौ दे॒वौ स॒ख्पाय॑ इ॒भुवे॑न्द्रा॒ानी ता इ॑वामहे ॥ १४ ॥ था । नः॒ । गये॑भिः । अ॒व्यैः । यसव्यैः । उप॑ ग॒च्छत॒म् । सखा॑यौ ३ दे॒वौ । स॒ख्पाय॑ ] श॒मइ॒भुवो॑ । इ॒न्द्र॒ग्नी इति॑ । ता | ह॒वा॒ामुढे ॥ १४ ॥ स्कन्द० नः भस्मान् गव्येभिः गोसमूहैः अव्यैः भवसमूहै वसध्यैः बसुसमूहैव सह उप अ गच्छतेम्। 'चम्मभ्यं दातुं गवाश्ववसुसमूहान् गृहीत्वाऽस्मरसमीपम् भागच्छतमित्यर्थः । “पोक्षकृष्ट उत्तरोः वच्चाब्दश्रुतेः यच्छन्दोऽध्याहव्यः । यौ देवौ सखायौ वयस्यौ परस्परस्य सर्वयजमानानां वा शुभुवा सुखस्य भावयितारी समाय सखित्वा मित्यर्थ. इन्द्राग्नी ता तो हवामहे भागवानो वयम् ॥ २४ ॥ ² ० उप आ गच्छतम् भस्मान् गवादिसमूहै । समानख्यामौ देवौ सम्यसिद्धव सुखस्य भावविवारी सौ इन्द्राग्नी हवामदे ॥ १४ ॥ इन्द्राग्नी शृणुतं हवं यज॑मानस्य सुन्व॒तः । बीत हव्यान्या गतं पितं सोम्यं मधु ॥ १५ ॥ इन् इति शृणुतम् । हव॑म् । यज॑मानस्य | सुन्वतः । वीतम् । हव्यानिं । आ । गतम् । पिबतम् । सोन्यम् | मधु ॥ १५ ॥ स्कन्द० हे इन्द्रामो मृतम् इवगू आह्वानम् यजमानस्य भरद्वाजास्यस्य सुन्वत सोमम् अभिष्वत | "धुत्वा बीतम् कामयेयां राष्ट्रीयानिहानि हवींषि सीडशादीनि काम पिरवा आतागतम् पिबतम् च सोम्यम् सोममयम् मधु माध्वीक मधुस्थानीयम् ॥ १५ ॥ पेट० निगसिन्देति ॥ १५ ॥ 'सखिभावाय | अस्माभिः ऋविग्भिः सह "इति चतुर्थाष्टके मष्टाध्याय एकोनाशो वर्ग १९ 3 २. दो°वि रुपे. 1-1. सातये "भूको. ५०५ सम्मको ६ गत मूको. मूषो, ९, तम् सूझो १०-१०० ३. भाई विसर्प, ७.७. परो.५"मूहो बृ-भूको, १९-११. "दीनि विस 1 ४.४. "गयेभिः वि. ८८ तिमाः ११.१२. मास्तिको