पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे राभाष्ये [ अ ४, अ ८५ व ३०० स्कन्द प्रेत्युपसर्गोऽवत्वियाख्यातेन सम्बन्धयितब्धः | नः अस्मान् देवी सरस्वती वाजेभिः वाजिनीवती वाजशब्दोऽत्र बद्धनाम | सेनालक्षणबलबलवती । यानि अथवा वाज इत्यमनाम' । सरस्वती स्तोतृभ्यो ददाति हविलक्षणानि, तैरत्रैरवती धीनाम् प्रज्ञानां कर्मणां वा अविनी पालयित्री प्र भवतु मकर्षेण रचतु ॥ ४ ॥ चेङ्कट० प्र अवतु अस्मान् देवी सरस्वती अझैः अन्नचती कर्मणाम् अचित्रौ ॥ १४ ॥ यस्त्वा॑ दे॒वि सरस्वत्यु॒पश्रु॒ते धने॑ हि॒ते । इन्द्रं॒ न॑ इ॑त्र॒तूये॑ ।। ५ ।। यः । त्वा॒ा । दे॒षि॒ 1 स॒र॒स्य॑ति॒ । उ॒प॒ऽसू॒ते । धने॑ हि॒ते । इन्द्र॑म् । न । वृत्र॒ऽत्र्यै ॥ ५ ॥ 1 स्कन्द यः स्तोता व हे देवि! सरस्वति ! उपब्रूते उपगम्य ब्रवीति । स्तौसीत्यर्थः । धने हिते शुद्धोऽप्ययं दधातिर्मिपूर्व द्रष्टव्यः हविर्लक्षणे धन 'वेर्या निहित उपकल्पितहविष्फ समित्यर्थः । अथवा धने हित इति हितशब्द उपकारकबधन. *। 'निमित्तात्वर्मयोग ( पावा, ३,३६ ) इत्येवं चैपा सप्तमी, 'चर्मणि ट्रोपिन हन्ति' इति यथा । यद्धनम् उपकारकं तदर्थमित्यर्थः । कथम् । इन्द्रम् न इन्द्रमियः॑ धृवत्य सङ्ग्रामे | समित्यध्याहृत्यैकवाक्यता योग्या । मः उपबूते, सम् 'रक्षेति शेष.' ॥ ५ ॥ षेङ्कट० यः त्ला दैवि | सरस्वति! उपस्तौति हितधन निमित्तम् इन्द्रम् इव समामे, सं रक्षेति ॥ ५॥ “इति चतुर्थाष्टके अष्टमाध्याये त्रिंशो बर्गः ॥ T 1 त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि | रदा॑ पू॒षेच॑ नः स॒नम् ॥ ६॥ त्वम् । दे॒व । स॒र॒त्स्व॒ति॒ । अव॑ । वाजे॑षु । वा॒ाजि॑नि॒ । रद॑ । पू॒षाऽ‡त्र | न॒ः | सुनम् ॥ ६ ॥ स्कन्द व हे दोन सरस्वति । रात्र पालय बाजेषु वाजिनि किन रद रद विलेखनेऽन्यत्र इह तु सामर्थ्याद दानार्थ: । देहि पूषा इव दया पूपा तद्वत् नः अस्मभ्यम् सनिम् दानम् । अथवा रतिपिलखनार्थ एव । नः इति तु ताद चतुर्थी बिलिख अस्मदर्थं धनम् । यत्ते धर्म निखावमास्ते तदस्मभ्यमुत्पनेत्यर्थः ॥ ९ ॥ पेट० लम् देवि ! सरस्वति ! रक्ष सङ्ग्रामेषु । अन्नवति ! देहि पूर्वी इस स्तोतुभ्यः अस्मभ्यम् भनम् ॥ ६ ॥ उ॒त स्पा : सर॑स्वती घोरा हिर॑ण्यवर्तनिः । वृत्र॒शी टि सुष्टुतिम् ॥ ७ ॥ उ॒त । स्पा ॥ नः॒ । सर॑स्व । घोरा | हिर॑ण्यवर्तनिः । वृत्र॒घ्नी । ब॒ष्टु । मुऽस्तुतिंम् ॥ ७ ॥ E १२.३. म्फो. १० दि मारित मूको. मो. ते... वि नविते शि. ४. "कार" म्फो. ५ ८०८माहित भूको १९.वि, भ