पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२, मं १ ] षष्ठं मालम् अथ पञ्चमोऽष्टकः । [ ६२ ] भरद्वाजो बार्हस्पत्य ऋषिः । अश्विदेवता । निष्टुप् छन्दः । स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे जर॑माणो अ॒र्कैः । या स॒द्य उ॒प्ता ज्युपि॒ ज्मो अन्तान् यु॑र्य॒पः पर्व॒रू वरॉसि ॥ १ ॥ स्तु॒षे 1 नरो॑ 1 दि॒वः । अ॒स्य । प्र॒ऽसन्तो॑ । अ॒श्विना॑ । हुवे । जर॑मा॒णः । अ॒र्कैः । या । स॒द्यः । अ॒सा | वि॒ऽउपि॑ । ज्मः । अन्ता॑न् । यु॒र्यूषतः । परि॑ । उ॒रु | वरोसि ॥ १ ॥ । ८ स्कन्द्र० ""स्तु नरा' याश्विने दे"। अधिदेवत्ये द्वे एते सूक्के इति । रसुवै व्यत्ययेन कध्यम- पुरपः | सौमि नरा मनुष्याकारी दिवः युलोकस्य अस्य असन्ता | जस्तेमंदविना समानार्थखेद रूपम् । प्रभवन्तौ । स्वामिनावित्यर्थ: । कौ | अविना अश्विनौ । नच सौम्येव । किं वाई । हुवे श्राह्वयामि च नरमाणः स्तुवन् ः मन्त्रैः | यो किं कुरुतः । या यौ सद्यः वस्यामेव वेलायाम् उता उत्राशब्दों गोनाम ( द्व निघ २, ११ ) । इह च पुलिससामर्थ्यात् छुप्तोपम । गोस। बोनविय जयन्तं मनुष्याणाम् उपकारकाविष्यर्थः । व्युपि विभाषायाम् उपसि ज्मः पृथिन्याः मन्तात् । पञ्चम्यर्थे द्वितीयैा । अन्तेभ्यः युयुपत | यौति पृथग्भावार्थः छान्दसत्वाच्य स्वार्थिकः सन्यायः । पृथक् कुरुतः परि सर्वतः उरु बहूनि | कानि 1 सामर्थ्यात् तमसि । वरसि श्रेष्ठानि पृथिव्याम् । तेभ्य. सर्वेभ्यः युगपत् तमस्थपनयत इत्यर्थः ॥ १ ॥ वेङ्कट० पञ्चमोऽथाटकस्तस्मिन्नध्यायादिषु J ततः परं भवति माह्मणं मन्त्राणां याजनाध्यापनादेखि ऋविनामारंगोत्रपु ऋषिनामापंगोत्राणां ज्ञानमायुष्यमुच्यते । 'पुष्पं पुण्यं यशस्यै च स्वयें धन्यममित्रहम् ॥ २ ॥ कपिमामार्धगोत्रज्ञ' एकस्य शरत्सहस्रम् सुविपुलं विज्ञेयमिह 11. मास्ति मूको. २.गुको. स्वाध्यायफलमश्नुते । यापि ज्ञानस्यैवरप्रयोजनम्॥ ॥ ४ ॥ भूको. ६ मामूको. ९. 'श्राम जि काम. 1. स रिपु . चाह्मणार्पेयपद्धन्दोदैवतविद् न ७. मनुदि वक्ष्यते । वैदिकैः ॥ १ ॥ भवत्पूपेः । अतिधिर्दिष्यमचिंतपूजितः ॥ ३ ॥ यः। छन्दसां माध्यामताम् ॥ ५॥ ३. उ"मूहो. ११.जन्म. २२१९ ४. को ८.८ प्रचार्य विम