पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[भ ५ अ १,११. ऋग्वेदे सभाध्य प्रमाणेष्वपि सन्देहाद विकल्पोकिराये कचित् । ‘च॒न्द्रमा॑ अ॒प्यन्तः" इति सूक्ते बुसोऽधवा नितः ॥ ३० ॥ इति ॥ भरद्वाजः | स्तौमि नेवारी दिनः अस्य प्रभवन्तौ द्वयामि चाश्विनौ स्तुबन् स्तुतिभिः | 'यौ सय एवं उत्साविणो दिवः पर्यंन्तान् उपसि ब्युटायाम् उणिवांसि परियुयूपतः पृथक्कुरुतः । तेजसा प्रकाशयतः सर्वमित्यर्थः ॥ १ ॥ ता य॒ज्ञमा शुचि॑भि॒चक्रमा॒ाणा रथे॑स्य भा॒नुं रु॑रुचू रजभिः । पु॒रू वरा॑स्यमि॑ता मिमा॑ना॒ापौ धन्वा॒न्यति॑ यथो॒ो अना॑न् ॥ २॥ 1 ता । य॒ज्ञम् । आ । शुचि॑ऽभिः । चक्रमाणा | रथे॑स्य | आ॒नुम् | रुरु॒चः । रज॑ःऽभिः । पुरु | वरीसि | अमिता | मिमा॑ना । अ॒पः | धन्वा॑नि । अति॑ । य॒ाय॒ः । अज्ञा॑न् ॥ २ ॥ 1 स्कन्द० याबुक्तगुण तो यशम् शुचिभिःःशुरुर्वा अधैः या चक्रमाणा | कमु पादविक्षेपे । पादविक्षेपो गमनम् । आगच्छन्ती व रथस्य रुहचतुः | दोहवरों कुरुत इत्यर्थः । रजोभिः दिज्योतिर्मिः | परोऽर्धचंः प्रत्यक्षकृतो मि 1 बाक्यम् | पुर बहूनि वसि उदकमत्र घर उच्यते। हृष्टष्टुदकानि श्रमिता अनिर्मितपूर्वाणि मिमाना उत्पादयन्ती। वृष्टि प्रयच्चुभ्यावित्यर्थः । भानुम् दीप्तिम् रुरुचुः व्यत्ययेनेदं बहुवचनम् । ज्योदिन रज उच्यते । स्वैराभरणादिस्थरता- . अपः उदकानि धन्वानि मरुदेशान् अति याथः । यातिरय सामर्थ्यान्वर्णीतषयर्थः । अतीत्य यापयथः भजामू जगतिक्षेपणयोः । अपांच विशेषणम् | व्यत्ययेन पुलिंङ्गता | अन्ञा गमनस्वभाविकाः यहूनि वृष्टयुटुकानि अयच्छन्ती "गमनस्वभाविकाभिः द्भिः मरुदेशानपि पाव इस्पर्धः ॥ २ ॥ ग्रेट० को यज्ञमा क्रममाण शुचिभिः स्त्री तेजभिः स्वस्थल भानुम् रहचतुः । पुरूणि मोबारकाणि अमितानि सेसि मिमानौ अपः निदेशा" रश्मील अति याथः । यहा समांसहित आत्मीयानश्वान् अतिगमयत इति रश्मी अतियायः १५ ॥ २ ॥ ता हू त्यद् व॒र्तिर्यदर॑ध्रमुग्ने॒त्था धिय॑ ऊहथुः शश्व॒दश्यैः । मनो॑जवेभिरिपि॒रैः श॒यध्यै॒ पर व्यर्थ मत्स्य ॥ ३ ॥ ११,०१२. भार भूको. ३. दिली म्फो. . पयामि जिअ पानि का हू { मामिल. ५-५ आसाथ जियो सहभ. ६. पोः भूको ७. सावि वि धं: सत ८. उत मुझो. अमित वि. १०. गज्ञा मूको, ११. गतिक्षेषणपोषणयोः भूको. १९-१२. कामिकमै°{ म वि . ) मूको. १२. बेः गुफ़ो. १४. कायमूको १५. दशाद को. १९. विषायाभाय नियावापः . विज. }