पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्या॒ात् प्र रा॒तिर॑ति जूर्ण घृताच । प्र होता॑ गृ॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥ ४ ॥ [अ५ अ १ व ३३ ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु॑ । अ॒स्यात् । प्र । रा॒ति । ए॒ति॒ । जु॒णि॑नो॑ । घृताधो॑ । न ॥ होता॑ । ग॒र्तेऽम॑नाः । उ॒रा॒णः । अयु॑क्त | यः | नास॑त्या | इवो॑मन् ॥ ४ ॥ 1 स्कन्द्र० ऊर्ध्वः दाम् युवयोरथम असिः अध्वरेषु यज्ञेषु अस्थात् स्थितः । प्रज्वलित इत्यर्थः । प्र एति प्रगच्छति थाहवनीय प्रति रातिः दानम् । कस्य | सामर्थ्याद् हविषः | जूर्णिनी "जूर्णि.' ( निव २,१५) इति क्षिप्रनाम | जूणिरेव जूर्णिनी, स्वार्थिक: | क्षिा घृताची उपस्तरणाभिधारणतेनाभ्यता न केवला राति । किं तहिँ । प्र होता होताऽपि मैति होतृसदन मति गूर्तमनाः गुरी उद्यमने | स्तुतिक्रियायाम् उद्यतचित्तः ठराणः उरुशब्दातू तत्करोतीतिण्यन्वादः शानचि' एक्ट्रपम् | बीः स्तुतीः कुवैन् । यः किं कृतवान् | उच्यते- अयुक्त यः | युजिरत्रान्तणतण्यर्थः उत्पूर्वाध च द्रव्यः यः स्वयज्ञं प्रति गमनाय उद्योजि सवान् । कम् | उच्यते- नासत्या नासत्यौ युवाम् केन उच्यते - हवीमन् भावेऽयं मनिन्-प्रत्यमः इटू च छान्दसत्यात् | लाहानेन ॥ ४ ॥ चेङ्कट० उमः युवयोः होमाय यज्ञेषु अमिः अस्थात् उदविष्ठित् प्र गच्छवि च हविषो दावी क्षिमा जुहूः | प्र विद्यते च होता उद्गूर्णमनाः उरु स्तोत्रं बुर्बाणः | यःयुको अकरोड़ हवने ॥ ४ ॥ अधि॑ नि॒धे दु॑हि॒ता सूर्य॑स्य॒ रथे॑ तस्थौ पुरुभुजा श॒तोति॑म् । अ म॒याभि॑र्मायना भू॒त॒मत्र॒ नमः॑ नृतु॒ जन॑मन् य॒ज्ञिया॑नाम् ॥ ५ ॥ अधि॑ । श्रि॒ये 1 दु॒हि॒ता । सूर्य॑स्य । रथ॑म् | त॒स् । पुरु॒ऽभुजा | तऽक॑तिम् । प्र । मा॒याभि॑ । मा॒ाथि॑ना॒ा । भू॒त॒म् । अत्र॑ । नरा॑ । नृतु इति॑ । जन॑मन् । य॒ज्ञिया॑नाम् ॥ ५॥ स्कन्द० अग्रेतिहासमाचक्षते - सूर्यस्य दुद्दित देना बऱ्यामासुः । त अनुः 'माजि भावामः । यो मो अभ्यति "तस्येय भविष्यतीति । ग्राम् अश्विनौ जिग्मतुः सा जिताश्विनोः रथम् आरोति । सदॆतविहोच्यते –'अधि थिये दुहिता' इति । थिये श्रमितुम् दुहिता सूर्यस्य सूर्यपुत्री सूर्या रथम् अभि तस्त्रो अभ्यतिष्ठत् । आरुदेस्पर्थः हे पुरुभुजा बहूनां इवियाम् अभ्यवहतांगे ! पाठयितारो ! चा स्तोतॄण्यम् । कीटश रथन् । उच्च शतोतिम् बहुगतिम् । आजिस्थेभ्योऽन्येभ्यो स्येभ्यः शीघ्ररमित्यर्थः । [कि मायाभिः अतिशयतीभिः प्रशाभिः हे मायिना ! ज्ञावन्तौ ! प्र भूतमू" । "रुडर्भेऽयं 'दुद् । प्रभवधः | ईमाथे इत्यर्थः हे नरा ! मनुष्याकारो! "भृत् ! नर्तनशीलो ! रात्र अनिमन् । जायन्ते यम नुवयो"हषि यास अनिम " यश इहाभिप्रेतः । अस्मिन् यज्ञं यशियानाम् शाणाम् । वस्माकम् यज्ञकारिणामित्यर्थः ॥ ५ ॥ ११. जूपिणे. २. नास्ति वि. ३. राशिः मूको० ४. बोपु दान मूको, ५. मिशानय व मूको. ६. उर्मको. ...मू. ८. न भूको. १०.१०. नाति मो. 11. भामभइतरी मूको १२. मूरतम् मृको. ९.९ जिन्दामा देवियू, १४-१५. ८ (रि.) मशीती मूको १५-१५, सनिमा मूडो, १३-१३. सहवे सूको.. भव