पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३, म ] पर्छ मण्डलम् २२३३ ये केचित् पृथिया ते सर्वे वाम् युवयो है माघी मवुन पूर्ण साध्य कोऽपौ । हत्ति इत श्रुतत्। 'यो ह वाम् मधुनो हतिरा हितो रथवर्पण | त पिवतमश्विना' ( ऋ८,५, १९ ) इति सारे दर्शन | बदन्तौ माप्ती । 'छदमीवानपौ' ( पावा ५२,१०९ } इति मत्वर्थ इंकार | सुष्टुति च शोभना च या काचित स्तुति या सर्वा युवयोव च सोमरक्षणा ये वाम् युवयो रातिम् दानम् अनु अग्मन् अनुगच्छन्ति । प्रदीयन्त इत्यर्थ ॥ ८॥ रसा 'युवाभ्या बेङ्कट० हे बदुभोजन बहु हि पुषयोदोत्तष्पम् धन सावत् क्षस्मभ्य भोजनम् नम् असष्टभ्रमणम् अवपायि क्षरतम् । स्तोवार च युवयो सन्ति सुष्टुति च हे मथितारौ " । तथा रसा सोमा च सन्ति, ये युवयो धनम् अनु गच्छन्ति । दोयन्त इत्यर्थः ॥e k 7 कृत म॑ ऋ॒जे पुर॑यस्य रथ्वी सु॑मीळ्हे शतं पैरुके च॑ पक्का | शाण्डो दौद्धिरणितः स्मद्दिष्टीन् दर्श व॒शाम अभि॒पा पान् ॥ ९ ॥ उ॒त । मे॒ । ऋ॒जे इति॑ । ए॒रि॑यस्य र॒थ्वी इति । सुसीकडे । श॒नम् । पेरु॒के । च॒ | प॒क्का | शा॒ाण्ड । त् । हर॒णन॑ ३ । स्मत॒ऽदि॑ष्टीन् । दश॑ | व॒शासै । अ॒भि॒ऽसाच॑ । ऋ॒ध्वान् ॥ ९ ॥ स्कन्द० उत शब्दोऽपयें | अपि च युष्मत्प्रसादेन से माम् ऋजे अनुगामिन्यौ द्वे व पुष्यक्ष्य पुरयो नाम राजा शाण्डस्य श तस्य स्वभूते | तजिला स्वायती इत्यादी . समीळहे | मिह सचने सुस सच्यते यतात्मा सत् सुगीद | क्षिप्रगामिन्या विद्यर्थ " विचिदन केवरे यस्मिन्नुदक "तत् पेरक स्वपये कि सर्दि। शतम् चान्यद मेहके पर परेयते चोर्थमेव किञ्चित् 1 समिदद पान्यानि शान्द्र नास राज्यातू दृष्टयात् । न चैवारदेव । किं चईि | हिरजिन हिरण्यचतोऽश्व सुषणविक अश्वानित्यधं । कीदृशान् । रमद्दिष्टोन् १९स स्वयमिति ॥ I ययौ । दिशिनार्थ स्वयमद्दश्यात् दानयोग्यान्। कमवा स्मच्छन्द प्रशस्तपर्याय प्रशस्तिदानान् । किवत है देश कंटेदशान् । चशास] | घशा दन्ध्या सेवामा ध्वान् मतः ॥९॥ वत्सदृशान् | अस्कवरतस बरचत इत्यये अभिपाच । पत्र १५यथा मयाऽधारोह" इच्छतिस शेने नीम वा तथा तथा योनित्यय । घेङ्कट० अपि च भयम् ऋजुगामिन्यौ पुरमय यशसम्बन्घिन्य सीमनामिन्यौ यद सुरोदरातो अश्वग्रहून्यन्नानि शत माहत्य यथ शाण्ड हिरण्याकृतानु शोभमातिषेशान् अश्वान् दश व यशा दासांइत्यपि यु प्रसादलब्धमित्रमिति ॥ ९ 11 ऋऋ९७९ * 1. पूर्ण ग्रूको म मनावि अच्छा रिस ५ शन्त मुका ६६ मो ७ तन मुख 10१0 ते मुको 31118 यानि मूहो १२१२ व "या मूहो, १६ १३४ १४ पर्यविमूहो गूको १८ "झरसेव" मूको • सी मुकर १५ १९ सम को ३२ म९ि३. नो यूको दया श मोदन दर्शनीय सनि ४४ दृषि र सरे गूधे एम १३ १९ गा मो मूको