पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३४ अदेसमध्ये [ अ५, अ १, १४. सं च श॒ता ना॑सत्था स॒हस्रावा॑न पुरु॒षन्था॑ वि॒रे दा॑त् । भरद्वाजायची नू गरे ददा॑द्धता रक्षसि पुरुदंससा स्युः ॥ १० ॥ सम् । वा॒म् ॥ श॒ता । स॒त्या । स॒हस्र | अश्वा॑नाम् । पुरु॒ऽपन्था॑ः। 1रे । उ॒ात् । स॒रऽवा॑जाय । वी॒ीदृ । नः॑ । गरे । दे॒ात् । ह॒ता । रक्षसि । पुरु॒ऽससा॒ा | स्पु॒रति॑ स्युः ॥ १० ॥ MA 1 स्कन्द० चाम् इति षष्ठीनिर्देशात् प्रसादेनेवि वास्मशेषः । युवपोः प्रसादेन हे नासत्या! शतानि 'सहस्राणि च अश्वानाम् पुरुषन्धाः नाम राजा गिरे गुणातीति गी: 'स्तोता, तस्तै सम् दात् सम्यम् दत्तवान् । कस्मै उच्यते - भरद्वाजाय माम् । हे वीर ! व्यत्ययेनेद मेकवचनम् | बीरो! चूरौ ! | न च विलम्तिवान्। किं तईि | तु क्षिप्रमेव मासु गिर मदात् । कि सुष्माप्रसादेन हता हतानि अस्मच्छनुभूतानि रक्षासि द्वे पुरुदंससा ! यहुकर्माणौ ! स्युः भवेयुः, ॥ १० ॥ बेट० राम्] प्रामच्युयोः स्तोत्रे अवानाम् शतानि सहस्राणिव नारायौ ! पन्थाः नाम राजा भरद्धाजाय शिम दे धीरो! द्विवचमं लुसम् | हतानि रक्षासि भवन्तु हे बहुरुर्माणौ ! ॥ १० ॥ आ वाँ सुने वरिमन्त्सुरिभिः व्याम् ॥ ११ ॥ आ । घा॒ाम् । शु॒म्ने 1 वरि॑मन् । सुरिऽभि॑िः । स्या॒म् ॥ ११ ॥ स्कन्द 'वाम युवयो" प्रसादेनरम कर्मण्यमं मनिन् प्रत्ययः वरणीये प्रार्थनीय उरक सूरिभिः सोतृभिः पुत्रः ऋत्विग्भिर्वा सह 'भा स्याम्' भाभिमुमेन भवेगम् | सगुपौधादिपरिवार उत्कृष्ट सुख प्राप्नुयामित्यर्थः ॥ ११ ॥ घेङ्कट एकपदा शुनमोः सुखे विस्तृते सोभिः पुत्रादिभिः सह आभिमुखये हमाम् ॥ ११ ॥ ' इति पञ्चमाह के प्रथमाध्यामे चतुर्थो मर्गः ॥ [ ६४ ] 'भरद्वाजो बाईपाय आपः उपा देवता त्रिष्टुप् छन्द | उदु॑ चि॒प उ॒पो रोच॑माना॒ा अस्यु॑रू॒पां नोर्मयो॒ रुश॑न्तः । कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒मान्यभू॑तु॒ वस्वी॒ दक्षि॑णा॒ा म॒घोनी॑ ॥ १ ॥ उत । ॐ इति । श्रि॒पे । उ॒पसे । रोच॑मानाः | अस्थुः | अ॒पाम् । न । उ॒र्यः | रुन्तः । कुणोति॑ । नव | सु॒ऽपयो॑ । सु॒यानि॑ | अभू॑त् । कुँ इति । मस्यौँ । दक्षिणा । स॒धोनी ॥१॥ 1 योग्ने पाँ १-१] राइको १.२. सोरोभूमो. य. विराबान्को. मुमोदि ५.५०५ मन्त्रिको Brzt m .lt" f ...