पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, मं २ ] पष्मण्डलम् स्कन्द० ""उदु प्रिये' उपस्थे । उपोदेवस्ये द्वे एते सुके । उदित्युपसर्गः अस्थुरित्याख्याते सम्बन्धयितब्यः । उ इति पदपूरणः । थिये प्रकाशलक्षणायै | कृत्स्य जगतः प्रकाशनार्थमित्यर्थः । रोचमानाः उत् अस्थुः उपसः एकस्यामेव पूजनायें बहुवचनम् अवयनभेदापेक्षं वा । उत्थिताः । कथं च पुनरुहता। अपाम न उदकस्येव सर्मयः रुग्रन्तः । यथा नय सरलि वा महीम् उदकोण आहाच्य 'कूलं निघ्नन्तः' उद्गच्छेयुः तद्वत् स्वभासा कृत्स्नं जगदप्लाव्या चससि भत्य उगवा इत्यर्थः । उहत्य च कृणोति 'इयम् एकवद्भावनैष उपसः स्तुतिः—1 करोति उपाः विश्वा सर्वाणि सुपथा शोभनाः पन्थानः सुपधानि छान्सवात् नपुंसकता | सुगानि सुगमनानि । 'ये केचन' शोभनाः तान् सर्वान् प्रकाशयन्तो सुगमनान् करोतीत्यर्थः । "अभूत् भवति" च । ज प्रशस्ता दक्षिणा । दक्षतेरुत्साहकर्षण इति पदपूरणः नस्वो बसुशब्दः प्रशस्तपर्यायः १ एराहूपम् | उत्साहकरी मनुष्याणाम् उद्रतायां पति मनुष्याः स्वकर्मसूत्सादं कुर्वन्ति, अतः "सैषाम् उत्साहूकरी भवतीत्युच्यते । मघोनी धनवती उपा हि देयतात्वात् वा धनेनर, इषिर्लक्षणेन वा यजमानेन वा तदधिपतित्वाद् धनवती ॥ १ ॥ , २२३५ येङ्कट० उत् तिष्ठन्ति ध्यर्थम् उपतः दीप्यमानाः अपाम् "इव कर्मयः खेप्तचर्णैःः । अयँकबाद-करोति विश्वानि भुवनानि शोभनमार्गाणि शोभनगमनानि च प्रादुर्भूतायाम् उपति भवत्युदारा प्रशस्वा धनवती दक्षिणा ॥ १ ॥ भ॒द्रा द॑डक्ष उãया वि॑ि भा॒स्युत् ते॑ श॒ोचिर्भ॒नवोद्याम॑पप्तन् । आ॒विर्धक्ष॑ कृणु॒षे शु॒म्भमा॒नोपो॑ देवि॒ रोच॑माना॒ा महो॑भिः ॥ २ ॥ 1 भ॒द्रा । दृद॒क्षे । उ॒र्ति॒या । वि । म॒ासि॒ । उत् | ते॒ | शोचिः | भा॒नवः॑ः । द्याग् । स॒प॒प्त॒न्, । आ॒धिः ॥ वक्षैः । कृ॒णुषे॒ । शु॒म्भमा॑ना । उप॑ः । दे॒व | रोच॑माना | मईःऽभिः ॥ २ ॥ 1 स्फन्द० भद्रा कल्याणी दक्षे दृश्यसे त्यम् उर्विया प्रथमैकवचनस्य अर्यामियाजादेशः । "उर्वी च विस्तीण विभासि दोप्यसे । से रात्र शोनिः दीसिः भानयः रश्नया याम् चुकेकम् उत् अपसन् उत्पतन्ति । गच्छन्तीत्यर्थः । किन भविः प्रकाशम् बक्षः जात्मीयम् उर: कृणुषे करोपि त्वम् शुम्भमाना शोभमाना हे उपः ! देवि रोचमाना दीव्यमाना महोगिः "महद्भिः | कै"। सामर्थ्यात् तेजोभिः ॥ २ ॥ घे० भद्रा दृश्यसे" त्वम् अमिता विभाति । तस्याः ते सोचिः भानवा च "उत् अपरान् द्याम् प्रति । त्वम् आनिः शोभमाना हे उषः | देव दीप्यमामा तेजोभिः ॥ २ ॥ गोषियक्ष को ७. उद्ग मूको 1. उपस्ने मूको, २. करन मूको. ६. मारित वि.. पति गुको ११ नारित मूको. ...मद विक्षः इव मैद: एल. १८. वर मूको. यिका रिश्ती वि. बलम ११. भी मूको १२ १२. उदय 11 तमूको. ४. महा मूको ५५(नि.): ८८. स. ९.९. ये...हो. १०-१० यू १२-१२० को १३१३. जैवराने मूको १२-१४ मे १५. मद्रा पर दि. १६.१५. समूहो. २९.१९. गह: दिम: विका उपच ११७ दिप्लीम् २०. से रि