पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३८ ऋग्वेदे समाध्ये उत्ते वयः ॥ इ॒यं प्रथमे' ( ऋ १, १५४, १२ ) घ्याल्पातार्था ॥ ६ ॥ स्कन्द्र० बेडर० गतेति ( इ. ऋ १,१२४,१२ ) ॥ ६ ॥ ★ इति पशमाष्टके प्रथमाध्यापे पञ्चमो वर्गः ॥ [ ६५ ] 'भरद्वाजो बार्हस्पत्य ऋषिः 1 उपा देवता । त्रिष्टुप् छन्दः । - [ अ५, अ १, व ५. ए॒पा स्या नौ दुहिता दिवोजाः पि॒तीरु॒च्छन्ती मानुपीरजीगः । या भानुना रुश॑ता रा॒म्यास्त्रज्ञयि ति॒रस्तम॑सचिद॒क्तून् ॥ १ ॥ ए॒षा | स्पा । नः | दुहि॒ता । दिवऽजाः | क्षितीः | उ॒च्छन्ती । मानु॑षी: । अजगरति॑ । या । भा॒नुना॑ | रुव॑ना । रा॒म्यासु॑ | अज्ञयि । ति॒रः | तम॑सः | चित् । अक्तून् ॥ १ ॥ स्कन्द० एका स्या सा नः भरमान् प्रसि दुहिता | कप दिवोजाः दिवः सकाशाज्याता दियो दुहितेत्यर्थः । न च 'केवलान् अस्मान् कि तर्हि | क्षितीः मनुष्यजातीइच मानुषोः मनुष्येषु भवाः | यावल्पः काश्चन मनुध्येषु भवाः ब्राह्मणादिमनुष्यजातयः । अनीगः जिगतिगिरतिकर्मी वा गृणातिकर्मा* वाइम्यत्र | इद तु सामर्थ्याद् गत्यर्थः । असानू अन्यथ सर्वानेव मनुष्यानू प्रति गच्छतोयर्थः । मा भानुना रमिलक्षणेन तेजसा रुशता हिंसता राम्या 'राम्या' (निष १,७ ) इति रात्रिनाम | रात्रिपु मज्ञायि ज्ञायते किं गता। उच्यते - तिरः | "तिरः सतः' इति गप्राप्तस्य " ( या '३, २० ) | नामनी । अमासस्यापि अनुपजातस्यापि कस्प | तमसः | निद-शब्दस्त पदपुरणः | अकून तमसः या 'अभिव्यक्तयस्ता अपि रुशतेत्यर्थः । अथवा 'अक्तुः' ( निघ १,७ ) इति रात्रिनाम 1 अक्तूनिति 'तमस इति' धृ" चिपर्ययेण षष्ट्येकवचन द्वितीयाबहुवचने द्रष्टध्ये प्राधान्यपि तमांसि रात्रैः" सबन्धीमि हशतेत्यर्थः ॥ १ ॥ बेङ्कट० सा एपा नः दियो जाता दुहिता मानुषी: प्रशाः वि उच्छतो उजागार | उपसि हि मानुष्यः प्रजाः निर्गच्छन्ति । या भानुना व्यकता रात्रिषु ज्ञायते समः तिरः कुर्वती" रक्षांसि येति ॥ १ ॥ वि तव॒ ये॑यु॒ररुण॒यु॒ग्भि॒रश्वे॑श्च॒ित्रं मा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः । अप्रै य॒ज्ञस्य॑ वृह॒तो नय॑न्तीविता वा॑धन्ते॒ तम॒ ऊर्म्यायाः ॥ २ ॥ चि । तत् । य॒युः । अ॒रु॒ण॒युक्ऽमि॑ः । अने॑ः । चि॒त्रम् 1 भा॒न्ति॒ । उ॒पस॑ः। च॒न्द्रऽर॑थाः 1 अम॑म् । य॒ज्ञस्यै । बृह॒तः । नय॑न्तीः । वि | सा | वा॒ध॒न्ते॒ । तम॑ः । ऊम्याः ॥ २ ॥ तेयंग्वार्थसम्बन्धो पदाध्यायः 1 स्कन्द्र० सेको मको. 3. नामे मूको. २०२. मास्ति यूको. ३.३. केवल वि ६६. रिस मूको. माप्तरय मूको. ८-८ १० नास्ति जि. 19. बर: को ११. १२-१२-मूहो. यद् अश्यम्समुर्गमपर्वतशिखरात्रि वत् 9. भारत की मूको, 4. गुणाति तासाम मूको. ९. गारित रु.