पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] पहेण्डसम् था कि ये मरता सीसि परवानि राहता स्वेग नसते भिमपन्ति यच्छन्दश्रुते दयाहार्य | तेरे 1 ( निघ ३,१० ) इति बितिम्रो या भयेन हे आगे ! 'पृथियो अपिविभुत अस्यानि भूवातिम्रोभ्य अपतिमवि महामंत महद्भ्य । अथवा मस यशनाम । तस्मात् तत् परोहीयें कि यस्तात् पधादि भय् सेभ्यो गम्य | मरतो दि वृष्टिप्रदानेन 'देवायें निनाद येट्वट॰ म भाषम् विनम् मध स्तूपमानाप शिवाय माद्दताय रुभूतपयवाद। ये मरतो घरेन बहानि अभिभवन्ति तेभ्यो मंहनीयेभ्य पृथिया इयम् अमे।" करते । मस्त बलम् यति ॥५॥ मानवारिण यशकारिन ॥ ९ ॥ लपमन्यो अध्व॒रस्ये॑व दि॒द्युत् वृ॑ष॒च्यव॑सो जु॒हप॑ नाघेः । अर्चन॑यो॒ो घुन॑यो॒ो न वी॒ीरा आज॑ज्जन्मानो म॒रुतो अर्धृष्टाः ॥ १० ॥ लिपैडमन्त । अ॒ध्व॒रस्य॑ऽदव । दि॒द्युत् | तृपु॒ऽच्यव॑स | गृ॒ह॑ । न । अ॒प्न । अ॒र्धेन॑य । धुन॑ष । न । वी॒रा । भ्राज॑जन्मान | म॒रुतै । अभृष्टा ॥ १० ॥ " स्कन्द्र० वियोगन्त 'विपिरिति दीहिनाम। दाहिमन्त अध्वरस्य इव दियुत् अत्यर्थं घोटन इति विद्युत् अनि । यज्ञस्यैषाभूतोऽभि आदयनीयादि । तृपुच्पदर शिमगामिन जुद्द | अर्चनय अन न अमे दयन्त इति "जूस खाल द्वारा इवाम्ने वय स्तुत्या अथवा अर्चितार अइयो येषां ते अर्धग्रम | "अर्धनीया अधिभिरित्यर्थ धुनय शत्रूणा कम्पपिसार ५ वीरा | पुरस्तादुपधारोऽध्यय नशब्द सामर्थ्यादुपमार्थीय वीरा इव। यथा शूरा राजान शत्रूणाम् कम्मपितार तदूदित्यर्थ | भाजजमान दोसन्मान महन अध्य" अनभिभूतपूर्ण केनचित् ॥ १० ॥

घेछूट दीप्तिमन्त अध्वरस्यैव उत्तरवा चोकमाना क्षिप्रगमना ज्यादा इव अग्ने अर्चनीया शत्रूणाम् कम्पथितार इव गौरा दीप्यमानदा" महत शलुमिरनाष्टा ॥ १० ॥ भवति मूको २२ ६ *तबला मूको तं॒ बृधन्तं॒ मारु॑तं॒ म्राज॑दृष्टि॑ रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑नायै । दि॒वः शर्धीय॒ शुच॑यो मनी॒ीपा वि॒रयो॒ो नाम॑ उ॒ना अ॑स्पृधन् ॥ ११ ॥ तम् । वृ॒धन्त॑म् 1 मारृतम् । भ्राज॑तुष्टिम् । र॒स्पे | सुनुम् | ह॒वस॑| आ| त्रि॒यामे॒ । दि॒न । शर्धाय । शुच॑य । म॒न॒ाषा 1 गिरये | न | आप॑ । उ॒मा । अ॒स्पृध॒न् ॥ ११ ॥ स्कन्द० सम्वृ नित्यमेव वर्धमानम् मास्तम् मत्वा समूहम् भ्राजदृष्टिम् ऋष्टि शक्तिका अलअ दीजि० मुको १३१३ नया दृथिव्यापि भूको या तो ३ मझाने मूको मा ३०१० ला भूको 13 न भुको १४१४ "मान मधू° भूको "भान गाविरुदने प्रा दीव्यामाना प्रा° लक्ष 1 ८ अन मूको विभ २२४५ बन] मूको १९ १५ कचित मूको ९९ विधि अचत् मा सूको १६ मानानि